________________
* करोति यः ।।१।। पंथकोऽपि तदाकर्ण्य सुमधुरमभ्यधात्-पूज्या उद्वेजिताश्चातु-सिक्षामणामिषात् ।। तत्क्षाम्यता-* प्र.३६ अपराधं मे । नैवं कर्तास्म्यहं पुनः ॥१॥ सूरयोऽपि तद्वचनतपनकरनिरस्ततमस्तोममोहो धिग्मां प्रमादिनमिति उ.३८ - जातनिर्वेदाः स्वं निंदन्नदोऽवदन्-पंथकर्षे भवत्तुल्यं । मित्रं नान्यदवैम्यहम् ।। येन त्वया पतन्नहं । महांभोधेः ।
शीलं * समुद्धृतः ।।१॥ इति पंथक प्रशंसन् शेलकसूरिद्धितीयेऽह्नि मद्रुकनृपमापृच्छ्य वायुरिवाप्रतिबद्धविहारः संजज्ञे । *
भूषणम् * मुनयोऽप्यवगततवृत्ता एत्य सूरिभ्योऽमिलन् । शेलकाचार्योऽपि चिरं भव्यान् प्रबोध्य पंथकादियतिपंचशतीयुतः * * पुंडरीकगिरिमारुह्य कृतद्विमासिकानशनः परमपदमासदत् । इति पंथकसाधुवृत्तकं । विनिशम्यानिशमेव धीधनाः ।।। * परिरक्षत पातके जनं । निपतन्तं यदि कांक्ष्यते सुखम् ।।१॥
॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ पापनिवर्तकमित्रे पंथकसाधुकथा । पापनिवर्तकमित्रवैषयिकी पंथकसाधुकथां निशम्य पुनरपि शुश्रूषुः शिष्य षट्त्रिंशं प्रश्नमाह
प्र.३६-कोऽलंकारः ? व्याख्या हे भगवन् ! कोऽलंकारो भूषणम् ? इति प्रश्ने शिष्येण कृते गुरुरपि के * तदनुयायि अष्टत्रिंशमुत्तरमाह-शीलं, व्याख्या हे वत्स ! शील्यते परगृहीतस्त्र्यादिपरिहारेण पुरुषेण, परपुरुषापहारेण + * स्त्रिया वेति शीलं ब्रह्मचर्यं ननु मुकुटकटककुंडलहारार्धहारांगदमुद्रिकादिभिरपि परिहितैः कियत्कालं शोभा । प्रश्नो. * भवति, परं शीलेन सर्वकालं पुमान् स्त्री वा भूष्यते, अत एतदेव सर्वस्यापि परमा भूषा, उक्तं च-ऐश्वर्यस्य * सटीका *विभूषणं मधुरता शौर्यस्य वाक्संयमो । रूपस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।। अक्रोधस्तपसः क्षमा * ॥२२६॥
Jain Educatio
Personal & Private Use Only
www.jainelibrary.org