________________
*********
पंथकादियतिभिर्विहाराय प्रेर्यमाणोऽपि न करोति विहारं, शिथिलायते प्रतिक्रमणादिषु, तनुते च सर्वाहारेषु गृद्धिं, अहो दुर्जयं जिह्वेद्रियं, यदागमः - अक्खाण रसणी कम्माण मोहणी । तह य वयाण बंभवयं ॥ गुत्तीण य मत्ती । चउरो कट्टे जिप्पंति ||१|| ततः पंथकवर्जमन्यैर्मुनिभिः संभूयेति पर्यालोचयांचक्रे । अहो ज्ञानर्द्धिपूर्णोऽपि । पुमान् कर्मभिरष्टभिः । पात्यते कुपथे कामं । शूकलावै रथो यथा ||१|| तदेते गुरवस्त्यक्त-राज्याः श्रुतविदोऽपि हि ।। प्रमादमदिरोन्माद -वशातिचरितव्रताः ॥ २॥ न पाठयंत्यृषीन् पृष्टाः । संतोऽर्थं कथयन्ति न ।। स्वपन्ति निर्भरं धर्मोपदेशनपराङ्मुखाः || ३|| स्मारणां वारणां चापि । न गच्छस्य ददत्यतः ।। स्मारणावारणारीणे । गच्छे वासो न शस्यते ||४|| त्रिभिर्विशेषकम् ॥ यदागमः - जहिं नत्थि सारणा वारणा य । पडिचोयणा य गच्छंमि ।। सो य अगच्छो गच्छो । संजमकामीहि मुत्तव्वो || १ || किंच - सद्धर्मदत्वादुपकृ-न्मोक्तुं स्वीकर्तुमप्ययम् ।। न योग्यः फणिनेवेह । मुखात्ता गंधमूषिका || १ || किंवानेन विमर्शेन । नित्यवासो महात्मनाम् ।। न युक्त एव तद्धर्माचार्यशुश्रूषणाकृते ||२|| नियुज्य पंथकं कुर्मो ऽन्यत्रेतो विहृतिक्रमम् ॥ सन्मार्गगं निशम्यैन-माश्रयिष्यामहे पुनः || ३|| युग्मम् ॥ इति ध्यात्वा रहसि पंथकमुनेस्तत्स्वरूपमुक्त्वा तमेव गुरुशुश्रूषायै संस्थाप्य स्वयमृषयोऽन्यत्र विजहुः । पंथकोऽपि यथाख्यातव्रतो गुरुभक्तिभाक् समयमत्यवाहयत्, एकदा कार्तिकचतुर्मासकेऽपि कृताहारस्य सूरेः प्रतिक्रमणक्षामणायै सविनयं पंथकः शिरसा पादावस्पृशत् । आचार्योऽपि कुपित इत्यजल्पत्-आः क एष निकृष्टात्मा । दुष्टो धृष्टधुरंधरः ॥ ममात्यंतं प्रसुप्तस्य । निद्राभंगं
For Personal & Private U
प्र. ३५
उ. ३७
पंथकमुने गुरुभक्तिः
प्रश्नो.
सटीका
॥२२५॥