________________
*****
मात्यकथा
* स्थाप्यः । अत्रार्थे पंथकाऽमात्यकथा, तथाहि
उ.३७ * इहैव जंबूद्वीपे द्वीपे भारते वर्षे शेलकं नाम नगरं, यस्मिन् विरागो मुनिपुंगवेषु । वियोगिता योगिकदंबकेषु ॥
पंथका * विरोधभावः खलु पंजरेषु । निरीक्ष्यते नैव पुनर्जनेषु ॥१॥ तत्र शेलको नाम राजा, औदार्यधैर्यादिगुणैररीणै
यस्मिन्नहपूर्विकया निवासः ।। व्यधीयतात्याद्भुतगंधलुब्धै- गैरिव स्मेरसरोजगर्भे ॥१॥ तस्य पंचशतमिताः । * पंथकादयोऽमात्या; ये सर्वदैवाद्भुतसिद्धसिद्धयः । प्राक्पुण्यसंयोगलसत्समृद्धयः ।। प्रादुर्भवत्पुत्रकलत्रवृद्धयः । * * परोपकारादिपटिष्ठबुद्धयः ।।१।। एकदा थापत्यासुताऽऽचार्यपार्श्वे संसारवैराग्यकारिणी देशनां निशम्य राज्ये *
मद्रुकं सुतं न्यस्य च पंथकादिपंचशतामात्ययुक् शेलकनृपः प्राव्राजीत् । क्रमादधितैकादशांगं शेलकराजर्षि स्वपदे । * निवेश्य स्वयं गुरुः सह सहस्रर्षिभिः श्रीशत्रुजयमहातीर्थमाश्रित्यानशनेन प्रापदक्षयं पदम् । शेलकाऽऽचार्योऽपि , * पंथकादिमुनिपरिवारो विरसाहारभोगदोषोद्भवज्वरादिरोगोऽन्यदा समवासरच्छेलकपुरपरिसरारामे, मद्रुकनृपोऽपि के * वंदनायागतः, नत्यंतरं तद्वपुरपटुतां विभाव्य व्यजिज्ञपत्-भगवन् मदीयप्रासाद-समीपे यानशालिकाम् ।। पवित्रयत
चरण-रेणुभिः सपरिच्छदाः ।। यथा भेषजपथ्यादि-विधिना वैद्यपार्श्वतः ।। सारा काराप्यते धर्म-वपुषः पोषहेतवे । * ॥२।। उक्तं च-शरीरं धर्मसंयुक्तं । रक्षणीयं प्रयत्नतः ।। शरीरात् श्रवते पापं (धर्मः पाठा.) । पर्वतात् सलिलं है
प्रश्नो. * यथा ।।१।। सूरिणापि तद्वचः स्वीकारे कृते सति प्रारेभे वैद्यैश्चिकित्सा, कार्यते स्निग्धाहारादि, पाय्यते, *
सटीका * तत्पूर्वस्थितिज्ञातृतया प्रच्छन्नं सुगंधद्रव्यभावितपानादि । एवं कियद्दिनानंतरं विरुजीभूतः शेलकाचार्यः * ॥२२४॥