________________
***kkkkkkkkkkkkkkkkkkkk
* माहात्म्येन यक्षमस्मरत्, तेनापि प्रत्यक्षीभूय किमर्थमहं स्मृत इत्युक्तो देवदिन्नोऽवादीत्-हे यक्षराज ! त्रैलोक्य-* प्र.३५ * देव्यास्तव तनूभुवः ।। यथा वचो भवेत्सत्य-मिदानी हि तथा कुरु ।।१।। ततः सर्वानपि वणिक्सुतान् * उ.३७
एकत्रीकृत्याऽऽनीय च यक्षः स्वस्थानमगात्, देवदिन्नोऽपि यथासुखं प्रेयसीभिः भोगाननुभवंश्चिंतामणिमयमुद्रा- कि मित्रम् रत्नप्रभावाविर्भवद्विभवनिराकांक्षोद्धृतसप्तक्षेत्रादिः पितृसुरपदप्राप्त्यनंतरसंजातपुत्रपौत्रादिपरिच्छदः कदाचिच्छील* सागराचार्यपाद्भिार्याषट्केन सहांगीकृतव्रतो यथोक्तविधिविहितविहारोऽनशनवृत्त्या विपद्याच्युतकल्पे श्रीभासुरः *
सुरः समभूत्, सेत्स्यति च ततश्च्युतः । इति देवदिन्नचरितं हि । मनसि परिभाव्य धीधनाः कांक्षितविरहित* दानविधौ । कुरुतादरं यदि रुचिः शिवश्रियः ।।१।।
॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ निराकांक्षदाने देवदिन्नकथा ।। * निराकांक्षदानवैषकियीं देवदिन्नकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य पंचत्रिंशं प्रश्नमाह
प्र.३५-किं मित्रम् ? व्याख्या हे भगवन् ! किं मित्रं कः सुहृत् ? इति प्रश्ने शिष्येण कृते गुरुरपि * तदनुयायिसप्तत्रिंशमुत्तरमाह-यन्निवर्तयति पापात्, व्याख्या-हे वत्स ! यत् किम् ? यन्मित्रं पापादसन्मार्ग-* र प्रवर्तनप्रभूतपातकान्निवर्तयति निषेधयत्यर्थात् प्राणिनमिति, ईदृगेव परमं मित्रं, उक्तं च-प्रवर्तयति यद्धर्मे । प्रश्नो. * जीवं मोहवशानुगम् ।। निवर्तयति पापात्तु । तत्सुमित्रमुदाहृतम् ।।१।। अमित्रस्य त्विदं लक्षणं, यतः-प्रवर्तयति हैं सटीका * यत्पापे । जीवं मोहवशानुगम् ।। निवर्तयति धर्मात्तु । तत्कुमित्रमुदाहृतम् ।।१।। अतः पापाज्जीवं निवर्तय्य पुण्ये * ॥२२३॥
Jan Education Internationa
For Personal & Private Use Only
www.jainelibrary.org