________________
देहि जीवितम्' इत्यादिश्लाघापरनरवरवितीर्णकरेणुमारूढा बंदिकृतजयजयारवा प्राक्प्रतोलीद्वारमेत्य त्रिभिरंभ-* प्र.३६ * थुलुकैराच्छोट्योदघाटयत्, एवमपाचीपश्चिमगोपुरे उद्घाट्योदग्गोपुरमेत्य सेत्यवादीत्-या काचिदपराऽपि स्त्री । * उ.३८ र सतीगर्वं वहेत्तराम् ।। तयैतद् द्वारमुद्घाट्य-मतो नोद्घाट्यते मया ।।१।। इति वचःश्रवणांनतरमेव व्योम्नि अहोऽहन्म* देवदेवीवृंदे देवदुंदुभिवादनपूर्वं 'अहोऽर्हन्मतोन्नतिकारिणी ! अहो शीलालंकारधारिणी ! सुभद्रा' इत्युपबृंहणापुरस्सरं *
तोन्नतिकारिण
सुभद्रा * तच्छिरसि कुसुमवृष्टिं कृत्वा गते सति क्षितिपाद्यैः सह वाद्यमानाऽऽतोद्यपूर्वं चार्वंगीजनजेगीयमानगुणा *
विहितचैत्यपरिपाटी सुभद्रा स्वधाम जगाम । नृपादयोऽपि सुभद्राभ्यर्णादर्हद्धर्ममादाय स्वं स्वं स्थानमगुः, * * श्वशुरश्वश्वादिपरिच्छदोऽपि पश्चात्तापपरस्तां महासती क्षमयामास । बुद्धदासेनापि क्षामिता सती सा महासती हैं
गृहवासमासेव्य प्रान्ते प्रव्रज्य च सुगतिमगात् । तच्चोत्तरद्वारमद्यापि चंपायां तथैवास्ते । इत्थं सुभद्राचरितं * विभाव्य । भव्या नरा निर्मलशीलभूषा ।। सदैव धार्या परिमोष्यहार्या-न्यैर्भूषणैः किं बहुभारभूतैः ? ।।१।।
॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ शीलालंकारे सुभद्रामहासतीकथा ।। शीलाऽलंकारवैषयिकीं सुभद्रमहासतीकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य सप्तत्रिंशं प्रश्नमाह
प्र.३७–किं वाचां मंडनम् ? व्याख्या हे भगवन् ! यथा मूों मंडनं मुकुटं, यथा भालस्य मंडनं तिलकं, * प्रश्नो. * यथा दृशोर्मंडनमंजनं, यथ कर्णयोर्मंडनं कुंडलं, यथा कंठस्य मंडनं कंठिका, यथा वक्षसो मंडनं मुक्ताहारः, यथा * सटीका * बाह्वोर्मंडनमंगदः, यथा करयोर्मंडनं कंकणं, यथांगुलीनां मंडनं मुद्रारत्नं, यथा कटितटस्य मंडनं कटिसूत्रं, यथा * ॥२३१॥
kkkkkkkkkkkkkkkkk***
Jan Education Internationa
or Personal & Private Use Only
www.jainelibrary.org