________________
* ज्ञाताद्भुतभाविसुतोत्पत्तिहष्टस्तादृक्स्वप्नापूरणत्वेन सचिंतश्चतुर्विधबुद्धिसारायाऽभयकुमाराय तं स्वप्नमचकथत्, * प्र.३९ * अभयोऽपि पूर्वाराधितसुरसाहाय्येन तदैव तद्दोहदमपूपुरत्, सापि संपूर्णदोहदा समये सुतमसूत, राजापि * उ.४१ T पुत्रजन्मोत्सवपूर्वं स्वप्नानुसारान्मेषकुमार इति शिशोळधादभिधानं, सोऽपि धात्रिभीः पाल्यमानो जज्ञेऽष्टाब्ददेश्यः, र श्रीवरिदशना
कर्णनात् * ततः पितृभ्यां पाठितः, परिणायितश्चाष्टभिर्भूपकन्याभिः सह, अभुंक्त यथासुखं ताभिः समं विषयसुखम् । *
संवेगसारो इतश्च महीं विहरन् समवासरद्वैभारगिरौ गुणशैलकचैत्ये गौतमादिपरिवारः श्रीवीरः, तदागमं श्रुत्वा गतो ? मेघकुमारः * वंदनाय मेघः । शुश्राव चैनां देशनां स्वजनधनभवनयौवन-वनितातन्वाद्यनित्यमिदमखिलम् ।। ज्ञात्वापत्त्राणसहं । * * धर्मं शरणं श्रयत भव्याः ॥१॥ इत्याद्याकर्णनात्संवेगसारः श्रीमेघकुमारः कथंचित्पितरावनुज्ञाप्य भार्याष्टकं *
मुत्कलाप्य च प्रभुपार्श्वे प्राव्राजीत् । भगवताप्यर्पितो द्विविधशिक्षार्थं स स्थविरेभ्यः । तैरपि रात्रौ शायितो र * द्वारदेशे, तदा शरीरचिंतार्थं निर्गच्छद्भिरागच्छद्भिः साधुभिः पाणिपादाद्यैर्घट्टितः, प्रमार्जनकरजसा च सर्वांगमवगुंडितः, * * क्षणमात्रमप्यनाप्तनिद्रासुखो मेघषिरवं दुरध्यासीत्-पुरामी साधवः सर्वे-ऽप्यभुवन्मयि सादराः ।। अधुना है * पुनरझ्या-र्लेष्टुवट् घट्टयन्ति माम् ॥१।। अतः कथममूं शश्वत् । सहिष्येऽहं कदर्थनाम् ।। तत्प्रभाते प्रभु
पृष्ट्वा । स्वीकर्ता गृहितां पुनः ॥२।। इति कुवासनापरोऽतिवाहितरात्रिः प्रातः प्रणमनायऽऽगतो मेघयतिरिति प्रश्नो. * भगवता भाषितः-हे वत्स ! निस्सरद्भि-विशद्भिः ऋषिभिर्विघट्टितोऽद्य कथम् ।। इति दुर्ध्यातं यत्त-न सुष्ठु शृणु * सटीका निजभवौ प्राच्यौ ॥१॥ त्वमितो भवे तृतीये । वैताढ्योर्त्यां सहस्रकरिणीशः ।। शुभ्रांगः षड्दनो-ऽभवः * ॥२४४॥
Jan Education International
Personal & Private Use Only
www.jainelibrary.org