________________
********
अनर्थफलासंगतमानसवैषयिकीं करटकुरुटकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकोनचत्वारिंशं प्रश्नमाह
प्र. ३९ - का सुखावहा ? व्याख्या - हे भगवन् ! का सुखमावहतीति सुखावहा सौख्यहेतुः ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि एकचत्वारिंशमुत्तरमाह - मैत्री, व्याख्या - हे वत्स ! मैत्री सज्जनैः सह प्रीतिः, न तु दुर्जनैः, तैः समं मैत्री क्रियमाणाऽनर्थाय स्यात्, उक्तं च-त्यज दुर्जनसंसर्गं । भज साधुसमागमम् ।। कुरु सर्वोत्तमं धर्मं । स्मर नित्यमनित्यताम् ||१|| साधुभिस्तु सह मैत्री क्रियमाणा सुखाय जायते, यतः– सज्जनैः सह सांगत्यं । पंडितैः सह संकथा || अलुब्धैः सह मित्रत्वं । कुर्वाणो नावसीदति ||१|| अत्रार्थे मेघकुमारकथा, तथाहि
इहैव जंबूद्वीपे द्वीपे भारते वर्षे राजगृहं नाम नगरं, यत्रार्हतः श्रीमुनिसुव्रतस्या-भवज्जगत्त जन्म ।। दीक्षा च जीवाऽभयदानदक्षा । ज्ञानं पुनः केवलनामधेयम् ॥ १॥ तत्र श्रेणिको नाम राजा, यस्य प्रतापस्य मिषाद्गभस्ति-माली दिने तापयतेऽरिपालीम् ॥ कीर्तेश्छलाच्छीतकरस्तु रात्रौ । स्फीतेन शीतेन तुदत्यजस्रम् ||१|| तस्य धारिणी नाम राज्ञी, यस्याः सदैवातिविकाशशालिनीं । वक्त्रस्य लक्ष्मी क्षणिकां स्वकस्य तु ।। संवीक्ष्य संतापवशात्सरोजिनी । ह्यद्यापि रोदित्यलिसंभवै रवैः ||१|| सैकदा निरानंदा पत्या दृष्ट्वेत्यभाष्यतप्राणप्रिये किमेवं त्वं । विलक्षास्या निरीक्ष्यसे || तद् ब्रूहि नाहमीदृक्षा-वस्थां द्रष्टुं तव क्षमः ||१|| राज्ञ्यप्याहस्म - स्वामिन् व्यलोकयं रात्रौ । दुःपूरं स्वप्नमीदृशं ॥ यन्मेघे वर्षतीभस्था । ददे दानं पुरेऽखिले ||१|| तदाकर्ण्य नृपो
For Personal & Private Use Only
प्र. ३९
उ. ४१
मेघकुमार
कथा
प्रश्नो.
सटीका
॥२४३॥
www.jainelibrary.org