________________
भवी
* सुमेरुप्रभो हस्ती ।।२।। ग्रीष्मेऽन्यदा कराला-द्दवानलादुल्लसद्भयः करिणीः ।। मुक्त्वा धावंस्तृषितो-ऽविश एकां * प्र.३९ * पंकिलां सरसीम् ॥३॥ तत्राऽप्राप्तपयास्त्वं । पंके मग्नोऽपरेण रिपुकरिणा ।। प्रहतः सहमानोऽस्था । महाव्यथां *
उ.४१ र सप्त दिवसानि ||४|| आयुर्विंशत्यधिकं । शतमेकं त्वं प्रपाल्य विंध्यभुवि ।। मेरुप्रभाभिधोऽभू । रक्तो दंती
प्रभुणा
श्रावितो * चतुर्दन्तः ।।५।। सप्तशतहस्तिनीभिः सह । भोगाननुभवन् कदापि त्वम् ।। दावानलं विलोक्यास्मार्षीः प्राच्यं भवं के
निजप्राच्यौ * स्वीयम् ॥६।। प्रावृट्कालस्यादौ । मध्ये प्रांते च तदनु वल्ल्यादि ॥ उन्मूल्य योजनमितं । स्थंडिलमकरोः +
परिच्छदयुक् ।।७।। दृष्ट्वा दवमन्येधु-र्भातः स्वं पौरुषं परित्यज्य ।। अगमस्त्वं तत् स्थंडिल-मध्यं हरिणादि भिर्व्याप्तम्
तम ||८|| तस्मिन संलीनांगः । स्थितः प्रकंडयनाय पदमेकम ॥ यावददपाटयस्त्वं । तावत्तत्राऽविशच्छशकः के ।।९।। कायं कंडूयित्वा । मुञ्चश्चरणं निरीक्ष्य तं शशकम् ।। मास्य वधाय स्यामिति । कारुण्यात्त्वं तथैवास्थाः
॥१०॥ सार्द्धदिवसद्वया-हवशांत्या(सत्यां)गतेषं जीवेष ।। तस्माद्गच्छन पतितो । भवि वासीच्छिन्नशाखीव ।।११।। र तदनु त्रिदिनी क्षुत्तृट्-व्यथितः श्रितसर्वजीवमैत्रीकः ।। संपूर्य द्विशतायुः । श्रेणिकराजांगभूस्त्वमभूः ।।१२।। के जीवेष्वखिलेषु तथा-कार्षीमैत्री तदा हि तिर्यगपि ।। स्वस्य यथा न मनाग-प्यगण्यतागण्यमपि दुःखम् ।।१३॥ * अधुना पुनरंगीकृत-चरणोऽपि विदन्नपि क्षमासारैः ।। अनगारैः किमु घट्टितमात्रो । वहसि स्वहृदि खेदम् ।।१४।।*
प्रश्नो. । इति प्रभुवचःश्रवणोत्पन्नप्राग्भवस्मृतिर्मेघयतिः संवेगादिति व्यजिज्ञपत्-स्वामिन्नतः परं तेषु । घट्टनादिपरेष्वपि ॥
सटीका * न साधुषु रुषं कर्ता । किंतु मैत्र्यस्तु सौख्यकृत् ।।१।। इत्यभिग्रहपरो मेघश्चिरं चरणं प्रपाल्य कृतमासिकानशनो
* ॥२४५॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org