SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ प्र.४० त्यागः * विजयाह्वेऽनुत्तरे सुरोऽजायत, ततो विदेहे सेत्स्यति । इति मेघकुमारवृत्तकं । विनिशम्यासमसौख्यहेतवे । * भविका कुरुतोरुमैत्रिकं । किमु चान्यैः सुकृतैः कृतैरपि ।।१।। उ.४२ ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ सुखावहमैत्र्यां मेघकुमारकथा || व्यसनविनाश न सुखावहमैत्रीवैषयिकी मेघकुमारकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यश्चत्वारिंशं प्रश्नमाह दक्षः * प्र.४०-सर्वव्यसनविनाशे को दक्षः ? व्याख्या हे भगवन् ! सर्वेषामखिलानां व्यसनानां कष्टानां विनाशे * क्षये को दक्षो विचक्षणः ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि द्वाचत्वारिंशमुत्तरमाह-सर्वथा त्यागः, * * व्याख्या-हे वत्स ! सर्वथा सर्वप्रकारेण त्यागः सत्पात्रादिषु दानं, यतस्त्यागादना विलीयन्ते, उक्तं च-दानं * * कीर्तितरंगिणीकुलगिरिर्दानं निधिः श्रेयसां । दानं संवननं समस्तजगतां दानं निदानं श्रियाम् ।। दानं दुर्जनमान* मर्दनमहद्दानं गुणोत्कर्षकृत् । किं चान्यैर्भुवि दानमेव सकलस्वेष्टार्थसिद्धिक्षमम् ।।१।। अत्रार्थे वसुमतीकथा, से * तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे वत्सदेशे कौशांबी नाम नगरी, यस्यां सदंभः सरसां वितानं । हेमाद्रि* जायादयितो विषादी ।। प्रतापशाली दिवसाधिनाथः । क्षयी शशांको न कदापि लोकः ।।१।। तत्र शतानीको नाम । प्रश्नो . * राजा, तस्य चेटकनृपपुत्री मृगावती नाम राज्ञी, सुगुप्तो नाम मंत्री, नंदा नाम तत्पत्नी, धनावहो नाम श्रेष्ठी, मूला सटीका * नाम तत्कांता, सर्वेऽपि ये दुःकृतमलमूला-वर्जं महीपादय आर्द्रचित्ताः ।। परोपकारव्रतसावधाना । वितेनिरे जन्म * ॥२४६॥
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy