________________
उ.४२
* निजं कृतार्थम् ।।१।। इतश्च निश्छद्यापि छद्मस्थविहारेण महीं पावयन् श्रीमहावीरः कौशांबीपरिसराराममागत *
प्र.४० * इत्यभिग्रहं जग्राह-निबिडैर्निगडैर्बद्ध-पादांतर्वर्तिदेहली ॥ अश्रुमिश्रमुखी भद्रा । कृतकुन्तलमौलिका ।।१।।*
श्रीमहावीरेणा* परप्रेष्यत्वमापन्ना । कृताष्टममहातपाः ।। भिक्षुभिक्षाक्षणे क्षीणे । क्षोणिपालकबालिका ।२।। सूर्पकोणस्थकुल्माषान् । *
ऽभिग्रह - यदि मह्यं प्रदास्यति । तदा पारणकं कुर्वे-ऽपरथा नियमो मम ॥३।। त्रिभिर्विशेषकम् ।। इति घोरमभिग्रहं में
ग्रहणम् * गृहीत्वा भगवान् प्रत्यहमेव प्रतिगृहं गोचरचर्यया पर्यटन प्रासुकं भक्तं लभमानोऽप्यपूर्णाभिग्रहः कर्हिचित्सुगुप्त-* * मंत्रिवेश्मन्यविशत्, तदा विशन्तं जिनं वीक्ष्य जातानंदा नंदा हृद्यचिन्तयत्-अद्य मे सफलं जन्म । समभूज्जीवितं *
तथा ।। यत्स्वामी स्वयमायातः । कल्पद्रुरिव मद्गृहे ।।१।। तद्भोज्यादीनि वस्तूनि । ढौकयित्वा प्रभोः पुरः ।। * कृतार्थयामि स्वं यस्मा नेदृशः प्राप्यतेऽतिथिः ।।२।। उक्तं च-तिथिपर्वोत्सवाः सर्वे । त्यक्ता येन महात्मना ।। * अतिथिं तं विजानीया-च्छेषमभ्यागतं विदुः ।।१।। तदनूत्थाय विभुमभिवंद्य सा प्रांजलि~जिज्ञपत्-जगतीश्वर ! *
भक्ताद्य-मदोऽकृतमकारितम् ॥ आदाय मां भवाम्भोधि-मध्यात्तारय तारय ।।१।। तत्राप्यपूर्णाभिग्रहे प्रभौ *
दुःशकुनवत्तद्भक्तादि त्यक्त्वा गते सति गतानंदा नंदा क्षणमेकं मूमिनुभूय व्यचिन्तयत्-हा क्व मे मंद* भाग्याया । ईदृक्सुकृतपद्धतिः ।। यन्मदगृहे करोतीशः । पारणं हर्षकारणम् ॥१।। इति वारंवारं ध्यायन्ती
प्रश्नो. * मंत्रिपत्नी दास्या प्रोचे-स्वामिन्येषोऽन्वहं भिक्षु-रगृह्णन्नशनादिकम् ।। एति याति च तत्किं स्वे । चित्ते खेदो *
सटीका विधीयते ।।१।। नंदाप्येतदाकर्ण्य दध्यौ-अवश्यं स्वामिना कोऽपि । गृहीतोऽभिग्रहो महान् ।। भविष्यतितमामेव । ॥२४७॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org