________________
*****kkkkkkkkkkkkkkkkkkine
" पृथुलफलकारूढप्रवहणिकतुलां कलयन् कूपवत्सरांसि, तृणवत्तरून्, दृषत्खंडवद्गिरीश्चक्ररेखावन्नदीः, ग्रामवत्पुराणि * प्र.१० * च वीक्षमाणः क्रमेण पुरः कालिकागृहं दृग्गोचरीचकार-क्वचिद्विनिहतांगिनां रुधिरबिंदुलिप्तं वचित् ।
कापालिक
विचेष्टितं खटीसिततरास्थिभिः स्थपुटितं समंतादपि ॥ क्वचित्पलदलावली वलयितं वचित्कीकसै-रतीव हि जुगुप्सितं -
छन्नकुमारेण श्वपचवेश्मवद्भाति यत् ।।१।। ददर्श च तद्गर्भगृहांतः स कालिकामूर्ति, या कंठकंदललुठन्नररुण्डमाला । शस्त्रावलीकलितविंशतिसंख्यहस्ता ।। अत्यंतरौद्रवपुराकृतिभृल्लुलाप-पृष्ठस्थिता ननु परेतपतिस्वसेव ।।१।। तस्याश्च पुरोऽसौ से वामकरोपात्तसुंदराकारपुरुषकेशपाशं तमेव दुष्टयोगिनं जः । यस्यां चारूढो भूपरिवृढांगभूस्तत्रागात् सा तस्यैव *
पाषंडिनो दक्षिणभुजा । ततः कुमारस्तं केशोपात्तं नरं निरीक्ष्येत्यचिंतयत्-किमेष योगी दुष्टात्मा । पुंसोऽमुष्य * विधास्यति ?।। तच्छन्न एव पश्यामि | कापालिकविचेष्टितम् ।।१।। ततो यदुचितं भावि । तत्करिष्याम्यसंशयम् ।।
यतः साहसिनो माः । किं तद्यन्नात्र कुर्वीरन् ।।२।। इति ध्यात्वा भूपभूस्त्रिदंडिनो दोर्दडादुत्तीर्य तस्यैव योगिनः * - पृष्ठदेशेऽस्थात् । साऽपि कुमारकरवालेन सह कापालिकांतिकमेत्य यावद्यथास्थानमशिश्रयत्तावद्योग * पुरुषमाख्यत्-अरे स्मरेष्टदेवं स्वं । यदनेनासिना तव ।। शिरः सरोजवच्छित्वा । पूजयिष्यामि चंडिकाम् ।।१।।
केशगृहीतनरोऽपि व्याकरोत्-रे पापैतर्हि देवोऽर्हन् । गुरवश्च सुसाधवः ।। धर्मो जिनोदितस्त्राण-मत्राणस्य मम के स्फुटम् ।।१।। अन्यच्च वार्यमाणोऽपि । मया यः सरलाशयः ।। त्वयानीयत विश्वास्य । निजकार्यस्य सिद्धये
सटीका ॥२॥ सोऽनुक्रमागतः स्वामी । जिनधर्मविदां वरः ।। प्राणेभ्योऽप्यधिको भीम-कुमारः शरणं मम ॥३॥ ॥३॥
प्रश्नो .
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org