________________
* कुमारमानीय न निशि नृसुरस्त्रीणामृषिसमीपे गमनमुचितमिति सपरिकरा प्रातः साधूनमस्यामीत्युक्त्वा च सा * प्र.१० * यक्षिणी स्वाश्रयमागात् । कुमारोऽपि कंदरांतःस्थितं कैश्चिद्वसुंधराया भारो माभूदित्यनुकंपयेवैकपादस्थैः, कैश्चि
अकस्माद्
भुजाऽऽगमनम् व्योमजिगमिषयेवोकृतभुजैः, कैश्चिन्नरकगतिगतप्राणिगणोद्दिधीर्षयेव कायोत्सर्गस्थितैः, कैश्चिद्भव्यांगिप्रबोधाया- ISS
गमगुणनपरैरपरैरपि नानाधर्मकर्म-कर्मठैर्मुनिभिः सहितं हितंकराभिधानं युगप्रधानं दृष्ट्वा नत्वा चोपाविशत् । । * भगवानपि धर्मलाभेनाभिनंद्य समयोचितमुपादिशत्-तृष्णां च्छिंधि भज क्षमां त्यज मदं पापे रतिं मा कृथाः । सत्यं *
ब्रह्यनुगच्छ साधुपदवी सेवस्व विद्वज्जनं ।। मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं । कीर्तिं पालय में र दुःस्थिते कुरु दयामेतत्सतां चेष्टितम् ।।१।। इति निशम्य कुमारः पुनः सूरीन्नत्वेत्यपृच्छत्-पूज्या एषाटवी घोरा । । * कथं चात्राशनादिना ।। रहिता वसथेत्युच्चै-श्चित्रं तद् ब्रूत मत्पुरः ।।१।। सूरयोऽपि तत्पुरो यावत्किमपि वक्तुकामा में
अभवन्, तावदकस्मादाकाशादेकायान्ती कृष्णवर्णा द्युतिद्योतितदिग्भागा रक्तचंदनविलिप्ता महामात्रा नभोलक्ष्या * IE लंबमाना वेणीव भजा सर्वैरपीक्षांचक्रे । क्रमेण सा भीरूणां कृष्णोरगीव भयमुत्पादयन्ती, सुराणां चंद्रजालिनीवाश्चर्य : * विश्राणयन्ती तेषामषीशानां पश्यतामेव कुमारस्य भूस्थितमसिमादाय रयाद् व्याजुघोट । तददृष्टपूर्वमूर्वीद्रभूर्वीक्ष्या* चिंतयत-एष कस्य भजादंडः । प्रचंडो यमदंडवत ?|| किं कर्त्ता मत्क्रपाणेन । तद्गत्वाश विलोकये
प्रश्नो. कुमारोऽनगारयुतं यतिपतिं नत्वा ततः स्थानादुत्थाय गतविस्मयानामपि मुनीनां विस्मयं जनयन् विधुदुत्पातकरणेन *
सटीका नभस्युत्पत्य तस्यां तमालश्यामलायां भुजायामारूढः । कालियाहिपृष्ठनिविष्ठश्रीकंठश्रियं श्रयन्नंबरांबुधितरणेन ॥२॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org