________________
प्र.१० कुमारकृतदेवीप्रतिबोधः
* स्वीकृतश्राद्धधर्मेण । कथमेवं विधीयते ॥२॥ किंचाश्रांतनवश्रोतः-श्रवन्मलमलीमसे ।। मदंगे तव दिव्यांग-भाजः * * का विषयस्पृहा ।।३।। वरमेकभवापाय-कारणं विषभक्षणम् ।। न त्वनंतभवानर्थ-प्रदं विषयसेवनम् ।।४।। उक्तं के * च-वरिविसुद्धओ मा विसय इक्किसि विसिण मरंति । विसयामिसि पुणु धारिया नरा नरए हि पडंति ।। तन्मुंच 4 * विषयासक्तिं । जैन धर्म समाश्रय ।। अस्मिन्नाराधिते सौख्यं । भवेद् दुःखक्षयोऽपि च ॥५॥ यतः* सग्गापवग्गसुक्खाण-कारओ हारओ दुहसयाणं ।। जिणवरपणीयधम्मो । अइरम्मो भवियलोयाण ||१।। यक्षिण्यपि के * क्षितिपतितनयवचोऽनंतरमित्यूचे-कुमार साधु भवताऽज्ञानांधाहं प्रबोधिता ।। निवृत्ता भोगतृष्णा मे । त्वद्वचोऽ- * र मृतपानतः ।।१।। अतस्त्वत्सदृशः कोऽन्यः । परोपकृतिकर्मठः ।। तत्संप्रति ममाप्येष । जिनधर्मोऽस्तु शर्मकृत् - * ॥२।। इत्युक्त्वान्यदपि किमपि यावद्यक्षिणी बिभणिषुरभूत्तावत्कुमारो व्याकरोत्-देवि प्रायो मनुष्याणा-मगम्ये के
स्थान ईदृशे ।। गुणयंत्यागम-ग्रंथान् । केऽत्यंतमधुरस्वराः ॥१॥ यक्षिण्यप्याचख्यौ-कुमारास्यैव विध्याद्रेः । + कंदरायां महर्षयः ।। सिंहा इवाभयाः संति । चतुर्मासीमवस्थिताः ।।१।। अतः शोश्रूयते तेषा-मेष स्वाध्याय
शालिनाम् ।। माधुर्येण सुधापान-गर्वसर्वंकषो ध्वनिः ॥२॥ अहो ! अतरौ मरौ सुरतरुप्राप्तिरिवात्रापि मे पुण्ययोगात्सुगुरुसंगतिरिति मुदितो महीशनंदनोऽवादीत्-देवि यद्यपि दोषास्ति । तथाप्येतद्यपि द्रुतम् । गत्वा वंदे के + मुनीन् यस्मा-द्विलंबो नैव बंधुरः ।।१।। पुराप्याकर्ण्यते काल-क्षेपाद्वाहुबलिनृपः ।। तातं तक्षशिलापुर्या-मायातमपि । * नानमत् ।।२।। ततोऽग्रतो भूत्वा इत इतः पादोऽवधार्यतामित्युच्चैःस्वरं वर्त्म दर्शयंती मुनिजनपवित्रितं गुहाभ्यर्णं ।
प्रश्नो.
सटीका ॥८१॥
JanEducation.intermation
Personal & Private Use Only
www.jainelibrary.org