SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ******************** पुव्वपुन्नेहिं ।।१।। अनीयत च तया स स्वभवनं, तुंगत्वेन यदद्रिराद्भवनपत्योकः पृथुत्वेन य-द्येन स्वीक्रियते विमानतुलना यस्मै न कस्य स्पृहा || यस्माद्वाससुखाप्तिरप्रतिहता यस्येक्षणादुन्मुदो-लोको यत्र सुरीगणो विलसति स्वैरं सुरूपोऽनिशम् ||१|| तदंतर्मणिमयसिंहासने स्वं निविष्टं वीक्ष्य किमेतदिति यावत्कुमारो व्यमृशत्तावत्सा सुरी कुमारपुरो भूत्वांजलिबंधपूर्वमभ्यधात्-शृंगाररसभृंगार- कुमार स्वर्गलोकवत् ॥ विंध्यः सुपर्ववंशाढ्यो । वर्ततेऽयं धराधरः ।।१।। अमुष्यैवाभिधानेन । प्रकटेयं महाटवी || श्रीभारतकथेवास्ति । नकुलार्जुनराजिता ||२|| अस्याश्च भूषणभूतं । मयैवेदं विनिर्मितम् || मंदिरं हारिविज्ञान - मनोहारि विमानवत् ||३|| अस्मिंश्च सारशृंगार- परिवारविराजिता ।। यक्षिणी कमलाख्याहं । वसामि विलसामि च || ४ || कस्मिंश्चित्पुनरद्याहं । कार्येऽगां स्फटिकाचलम् ॥ कृतकृत्या ततो याव–द्ववले स्वालयं प्रति ||५|| तावत्पापेन केनापि । योगिना त्वं नभस्तले ॥ दूरादुल्लालयांचक्रे । दृष्टो दिष्ट्या मयापि हि ||६|| ध्यातं चानिष्टमीदृक्ष - नररत्नस्य मास्म भूत् । अतस्ततः पतन् पाणौ । धृत्वानीयत वेगतः ।।७।। इदानीं त्वभवं गंगा - देवीवाहं मनोहरम् ।। आर्षभिरिव ते रूपं । वीक्ष्यानंगान्निपीडिता ||८|| तन्मामुज्जीवय स्वांग-संगमामृतसेकतः ।। यथा कृतार्थिता तेन । भरतेन सुरापगा ||९|| अतो मयि कृपां कृत्वा । भुंक्ष्व भोगान् यथा मम ॥ सर्वोऽप्ययं परीवार - स्तवाज्ञाकृत्प्रजायते ||१०|| अहो ! कथं निरर्गलोsनंगानलो यदनेनामृतभुजोऽप्येवं बाध्यन्त ! इतीषद्विहस्य काश्यपीजानिजन्मा तां स्माह- देवि युक्तं त्वया प्रोक्तं । यदार्षभिरकामयत् ।। गंगादेवीं ध्रुवं तत्सो - ऽनुपात्तोपासकव्रतः ||१|| मया तु अरविंदाख्या -चार्याणां चरणांतिके ।। I For Personal & Private Use प्र. १० कुमारवचोऽमृतपानतो देव्या निवृत्ताभोगतृष्णा प्रश्नो सटीका 11 2011
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy