________________
********************
पुव्वपुन्नेहिं ।।१।। अनीयत च तया स स्वभवनं, तुंगत्वेन यदद्रिराद्भवनपत्योकः पृथुत्वेन य-द्येन स्वीक्रियते विमानतुलना यस्मै न कस्य स्पृहा || यस्माद्वाससुखाप्तिरप्रतिहता यस्येक्षणादुन्मुदो-लोको यत्र सुरीगणो विलसति स्वैरं सुरूपोऽनिशम् ||१|| तदंतर्मणिमयसिंहासने स्वं निविष्टं वीक्ष्य किमेतदिति यावत्कुमारो व्यमृशत्तावत्सा सुरी कुमारपुरो भूत्वांजलिबंधपूर्वमभ्यधात्-शृंगाररसभृंगार- कुमार स्वर्गलोकवत् ॥ विंध्यः सुपर्ववंशाढ्यो । वर्ततेऽयं धराधरः ।।१।। अमुष्यैवाभिधानेन । प्रकटेयं महाटवी || श्रीभारतकथेवास्ति । नकुलार्जुनराजिता ||२|| अस्याश्च भूषणभूतं । मयैवेदं विनिर्मितम् || मंदिरं हारिविज्ञान - मनोहारि विमानवत् ||३|| अस्मिंश्च सारशृंगार- परिवारविराजिता ।। यक्षिणी कमलाख्याहं । वसामि विलसामि च || ४ || कस्मिंश्चित्पुनरद्याहं । कार्येऽगां स्फटिकाचलम् ॥ कृतकृत्या ततो याव–द्ववले स्वालयं प्रति ||५|| तावत्पापेन केनापि । योगिना त्वं नभस्तले ॥ दूरादुल्लालयांचक्रे । दृष्टो दिष्ट्या मयापि हि ||६|| ध्यातं चानिष्टमीदृक्ष - नररत्नस्य मास्म भूत् । अतस्ततः पतन् पाणौ । धृत्वानीयत वेगतः ।।७।। इदानीं त्वभवं गंगा - देवीवाहं मनोहरम् ।। आर्षभिरिव ते रूपं । वीक्ष्यानंगान्निपीडिता ||८|| तन्मामुज्जीवय स्वांग-संगमामृतसेकतः ।। यथा कृतार्थिता तेन । भरतेन सुरापगा ||९|| अतो मयि कृपां कृत्वा । भुंक्ष्व भोगान् यथा मम ॥ सर्वोऽप्ययं परीवार - स्तवाज्ञाकृत्प्रजायते ||१०|| अहो ! कथं निरर्गलोsनंगानलो यदनेनामृतभुजोऽप्येवं बाध्यन्त ! इतीषद्विहस्य काश्यपीजानिजन्मा तां स्माह- देवि युक्तं त्वया प्रोक्तं । यदार्षभिरकामयत् ।। गंगादेवीं ध्रुवं तत्सो - ऽनुपात्तोपासकव्रतः ||१|| मया तु अरविंदाख्या -चार्याणां चरणांतिके ।।
I
For Personal & Private Use
प्र. १०
कुमारवचोऽमृतपानतो देव्या निवृत्ताभोगतृष्णा
प्रश्नो सटीका
11 2011