SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ देवी K******kkkkkkkkkkkkk* * त्रटत्कारायितं विद्युते–त्येवं भ्रांतिविजूंभितं हि जनयद्यस्योर्जितस्फुर्जितम् ।। श्रुत्वा भीतिभरादमय॑निवहस्याप्यप्सरो- * प्र.१० भाजिनः । सौधर्माधिप रक्ष रक्ष न इति प्रादुर्बभूवुर्गिरः ।।२।। युग्मं ।। इदं तद्विलसितं विलोक्य कुमारः करे * कुमारंवीक्ष्य करवालं थरहरायमाणो यावत्प्रगुणोऽभूत्तावत्पाषंडीषद्विहस्याहस्म-रे डिंभ साधु पतितो मम पेटके त्वं । क्वैतर्हि ] रा: अनंगपीडिता यास्यसि शिरस्तव कर्तयामि ॥ कर्तेष्टदैवतसमर्चनमादरेण । स्वं वांछितं च रयतः परिपूरयिष्ये ।।१।। कुमारोऽप्यूचे-अरे * निष्ठितकल्याण ! पाषंडिकुलपाशन ।। विश्वस्तघातकिन् ! येषां । कपालैः स्रगियं कृता ।।१।। तद्वैरं वालयाम्यद्य । * त्वच्छिरश्छेदनादहम् ।। सज्जीभवास्त्रमादत्स्व । यन्नोक्तमिति वक्ष्यसि ॥२।। युग्मम् ॥ ततः कुपितेन योगिना । यावत्कर्तिकाप्रहारः कुमारशिरच्छेदाय ददे तावद् भूपभूरपि कृपाणेन तत्प्रहारं वंचयित्वा तडिदुत्पातकरणेन मृगारिः । कुंभिकुंभस्थलमिव कापालिकस्कंधमधिरुह्य किमस्य पाप्मनो हत्यापातकेन ? यद्येष मत्सेवां प्रपन्नोऽनेकशक्तियुक्तः रे कथमपि जैनं धर्मं प्रपद्येत तदार्हच्छासनप्रभावको भवेदिति विभाव्य च कुलिशकठिनमुष्टिप्रहारैस्तच्छिरस्ताडया-* मास । स त्रिदंड्यपि तत्प्रहारविधरितो यावत्पाणिभ्यां तमादातमपाक्रंस्त. तावत्कमारोऽपि तत्कर्णको * प्राविशत्, व्यदारयच्च खरनखैस्तत्कर्णकोटरं । योग्यपि शुंडांतःप्रविष्टकृकलाशकृतपृथुव्यथकरटिवत्कटुतरमारराव । * ततोऽपि कथंचिदाकृष्य कापालिकेन स क्षमापालबालः पादाभ्यामादाय शिरउपरि भ्रामयित्वा यावन्नभस्यल्लालयांचक्रे * प्रश्नो . र तावदेवात्कयाचिद्देव्याकाशात्पतन् कुमारः क्रीडाकंदुकवन्निजशयकुशेशयशयालुतां कलयांचक्रे । अहो ! शाश्वती सटीका सुकृतरक्षा ! यतः - आयासे गिरि सिहरे । जले थले दारुणे महासमरे ।। जीवो संकडवडिओ । रखिज्जइ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy