SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 米米米米米米米粉料 अमात्यसुतोऽप्यूचे-स्वामिंश्चेत्तव नैश्चल्यं । प्रतिज्ञातार्थपालने ।। तदा किमिति नो कक्षी - कृतार्हद्धर्मकर्मणि ।।१। किंच नीलीरक्तवास । इव द्रव्यमभावुकम् ।। सर्परलं पुनर्जीवो । भावुकं स्फटिकाश्मवत् ||२|| इत्युक्तियुक्त्या मंत्रिपुत्रेण विज्ञप्तोऽपि स्वीकृतार्थपालनपरी भीमकुमारः कुदृष्टिसंगं नौज्झत्, क्रमेण च प्राप्तायां कृष्णचतुर्दशीनिशायां परिहितनीलवासा मल्लग्रंथिनियमितकेशपाशः करस्फुरत्करवालः क्ष्मापालबालः परिकरदृष्टिं वंचयित्वा योगिना सह श्मशानमगात् । यत्र क्वाप्यस्थिकूटं गिरीशगिरितुलां गाहते क्वापि घूका । घूघूत्कारानुदारान् विदधति विषमान् क्वापि खेलन्ति भूताः । क्वापि प्रोचिताग्निर्ज्वलति गुरुशिखाव्याप्तखः क्वापि दुष्टा । योगिन्यः संचरन्ति श्रुतिपुटकटुकाः क्वापि रावा: शिवानाम् ||१|| एवंविधे तत्र धूमोर्णाकर्णकुंडलं मंडलं समालिख्य मंत्रदेवतामभ्यर्च्य च यावद्योगी कुमारशिखाबंधायोत्तस्थौ तावद् भूपभूरभाणीत् - योगिन् किमनेन शिखा-बंधेन विधेहि साध्यमात्मीयम् । किंतु मम शिखाबंधो ऽतिबंधुरः सत्त्वमेवास्ति ||१|| शाखिशाखापतितशाखामृगवद्विलक्षः पाषंड्यपि व्यमृशत् - यो मयास्य शिखाबंध - च्छलाच्छीर्षग्रहोपरि ।। उपक्रमः कृतः सोऽभू-दवकेशीव निष्फलः ।।१।। अत एतर्हि किं कुर्वे -ऽथवालं चिंतयानया । नूनं पराक्रमेणापि । ग्रहीष्याम्यस्य मस्तकम् ॥२॥ ततो योगी वैक्रियलब्धिकृताकाशमानकायः कूपोपमकर्णकुहरः स्फुरत्कर्त्तिकाकर एवं घटद्घटितुमारेभे, किं कूर्मेण कत्कृतं किमुरगाधीशेन गाढं घटत्कारोऽकारि किमुच्चकैर्घुरघुरध्वानायितं पोत्रिणा ।। किं सर्वैरपि चुक्षुभे जलधिभिः किं भूधरैः कंपितं । दिग्नागै रटितं किमु स्फुटितमाब्रह्मांडभांडेन किम् ||१|| किं मेघेन च गर्जितं किमु ucation International For Personal & Private Use Only प्र. १० पाखंडिकुमारयोर्युद्धम् प्रश्नो सटीका 119211
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy