________________
米米米米米米米粉料
अमात्यसुतोऽप्यूचे-स्वामिंश्चेत्तव नैश्चल्यं । प्रतिज्ञातार्थपालने ।। तदा किमिति नो कक्षी - कृतार्हद्धर्मकर्मणि ।।१। किंच नीलीरक्तवास । इव द्रव्यमभावुकम् ।। सर्परलं पुनर्जीवो । भावुकं स्फटिकाश्मवत् ||२|| इत्युक्तियुक्त्या मंत्रिपुत्रेण विज्ञप्तोऽपि स्वीकृतार्थपालनपरी भीमकुमारः कुदृष्टिसंगं नौज्झत्, क्रमेण च प्राप्तायां कृष्णचतुर्दशीनिशायां परिहितनीलवासा मल्लग्रंथिनियमितकेशपाशः करस्फुरत्करवालः क्ष्मापालबालः परिकरदृष्टिं वंचयित्वा योगिना सह श्मशानमगात् । यत्र क्वाप्यस्थिकूटं गिरीशगिरितुलां गाहते क्वापि घूका । घूघूत्कारानुदारान् विदधति विषमान् क्वापि खेलन्ति भूताः । क्वापि प्रोचिताग्निर्ज्वलति गुरुशिखाव्याप्तखः क्वापि दुष्टा । योगिन्यः संचरन्ति श्रुतिपुटकटुकाः क्वापि रावा: शिवानाम् ||१|| एवंविधे तत्र धूमोर्णाकर्णकुंडलं मंडलं समालिख्य मंत्रदेवतामभ्यर्च्य च यावद्योगी कुमारशिखाबंधायोत्तस्थौ तावद् भूपभूरभाणीत् - योगिन् किमनेन शिखा-बंधेन विधेहि साध्यमात्मीयम् । किंतु मम शिखाबंधो ऽतिबंधुरः सत्त्वमेवास्ति ||१|| शाखिशाखापतितशाखामृगवद्विलक्षः पाषंड्यपि व्यमृशत् - यो मयास्य शिखाबंध - च्छलाच्छीर्षग्रहोपरि ।। उपक्रमः कृतः सोऽभू-दवकेशीव निष्फलः ।।१।। अत एतर्हि किं कुर्वे -ऽथवालं चिंतयानया । नूनं पराक्रमेणापि । ग्रहीष्याम्यस्य मस्तकम् ॥२॥ ततो योगी वैक्रियलब्धिकृताकाशमानकायः कूपोपमकर्णकुहरः स्फुरत्कर्त्तिकाकर एवं घटद्घटितुमारेभे, किं कूर्मेण कत्कृतं किमुरगाधीशेन गाढं घटत्कारोऽकारि किमुच्चकैर्घुरघुरध्वानायितं पोत्रिणा ।। किं सर्वैरपि चुक्षुभे जलधिभिः किं भूधरैः कंपितं । दिग्नागै रटितं किमु स्फुटितमाब्रह्मांडभांडेन किम् ||१|| किं मेघेन च गर्जितं किमु
ucation International
For Personal & Private Use Only
प्र. १०
पाखंडिकुमारयोर्युद्धम्
प्रश्नो
सटीका
119211