SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सत्त्वमेव * पन्नत्तो ।।१।। किंचोत्तमादिभेदा-ज्जिनैस्तथा गणधरैस्तथा मुनिभिः ।। कथ्यतेस्म नितान्तं । पुरुषाः कुंभा इव प्र.१० * चतुर्धा ।।२।। यदुक्तं स्थानांगे-चत्तारि कुंभा पन्नत्ता, तं जहा-महुकुंभे नामं एगे महुपिहाणे, महुकुंभे नाम एगे * अतिबंधुरः शिखाबंधः * विसपिहाणे, विसकुंभे नामं एगे महुपिहाणे । विसकुंभे नामं एगे विसपिहाणे, एवमेव चत्तारि पुरिसजाया - - पन्नत्ता, तं जहा-हिययमपावमकलुसं । जीहावि य महुरभासिणी णिच्चं ।। जंमि पुरिसंमि विजइ । से महुकुंभे । * महुपिहाणे ॥१॥ हिययमपावमकलुसं । जीहा उण कडुयभासिणी णिच्चं ।। जंमि पुरिसंमि विजइ । से महुकुंभे * विसपिहाणे ॥२॥जं हिययं कलसमयं । जीहा उण महरभासिणी णिच्वं ।। जंमि परिसंमि विज्जड़ - महुपिहाणे ।।३।। जं हिययं कलुसमयं । जीहावि य कडुयभासिणी णिच्चं । जंमि पुरिसंमि विजइ । से विसकुंभे । * विसपिहाणे ।।४।। अत एव मुखे मधुरो हृदये दुष्टस्तृतीयभेद इव एष कपाली, तस्मान्न सुंदरोऽस्य संसर्गः, तर * यदक्तमावश्यके-अंबस्स य निंबस्स य । दहपि समागयाइं मलाई ।। संसग्गीड विणट्ठो । अंबो निंबत्तणं पत्तो ।।१।। कुमारोऽप्यवोचत्-मित्राहमपि जानामि । किंतु दाक्षिण्यतो मया ।। अमुष्याने प्रतिज्ञातं । तत्पाल्यं हि * भवेत्सताम् ।।१।। यतः-दिग्गजकूर्मकुलाचल-फणिपतिविधृतापि चलति वसुधेयम् ।। प्रतिपन्नममलमनसां । न । * चलति पुंसां युगांतेऽपि ।।१।। अन्यच्च दृढधर्मस्य । कुदृक्संगः करोति किम् ।। यथा विषधरस्थोऽपि । निर्विषो के प्रश्नो. विषभृन्मणिः ।।२।। उक्तं च-असाधुः साधुर्वा भवति किल जात्यैव पुरुषो । न संगाद्दौर्जन्यं न च सुजनता सटीका • कस्यचिदपि ।। समाने संबंधे मणिभुजगयोर्जन्मजनिते । मणि हेर्दोषान् स्पृशति न च सर्पो मणिगुणान् ।।१।। ७७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy