SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ डमरुकं करे धारयन् ।। कुतोऽपि समुपागतः सपदि कोऽपि कापालिक - स्त्वदीयमवलोकनं सकलसिद्धिकृद्वांच्छति ।।१।। कुमारेणाप्यानयेत्युक्ते वेत्रिणा स त्रिदंडी प्रवेशितः सन्नाशीर्वादपूर्वमूर्वीपतिसुतमानंद्योचितस्थानस्थो व्यजिज्ञपत्-नरवरतनय ! मम त्वं । वितर क्षणमात्रमेकमेकांतम् || कथयामि यथा भवतः । पुरतः सर्वं स्वरूपं स्वम् ।।१।। ततः कुमारभ्रूसंज्ञया सर्वेषु सभ्येषूत्थितेषु पाषंडी जगाद - कुमार मम सद्भक्ति–तुष्टेन गुरुणार्पिता ।। एका त्रिभुवनक्षोभि-ण्याख्या विद्या हि विद्यते || १ || तस्या मया द्विषट्काब्धि पूर्वसेवा विनिर्मिता ।। अधुना तूत्तरसेवा । करणीयास्ति निश्चितम् ॥२॥ तत्त्वं मे भव साहाय्य - दायको येन तामहम् । स्मशाने कृष्णभूतेष्ट - निशायां साधयाम्यलम् ।।३।। इहासारे संसारे सारमुपकार एवेति विमृश्य कुमारो व्याकरोत् - योगिंस्तवेप्सितमहं । कर्त्ता गत्वा विधेहि सामग्रीम् ।। अद्यतनदिनाद्दशम-दिवसेऽस्ति चतुर्दशीरात्रिः || १ || योग्यपि जगौ-कुमार ! तां निशां यावत् । स्थास्यामि भवदंतिके ॥ कुमारोऽप्यूचे - कापालिक भवत्वेवं । कथनीयं किमत्र हि ||१|| ततो योगी कुमारेण समं भोजनादि विदधानोऽस्थात् । कदाचित्प्रस्तावं प्राप्य मंत्रिपुत्रो धात्रीपतिपुत्रमूचे - प्रियमित्र ! किमत्रैष । पाषंडी परितिष्ठति ।। कुमारोऽप्याहस्म - सखे केनापि कार्येण । तिष्ठन्नस्त्येष योगिराट् ||१|| मंत्रिसूरप्यभणत्-क्षितिपतिसुत किं कार्यं । येन सहानेन भाषणमपि द्राक् । मलिनयति जैनधर्मं । यथांशुकं पंकिलं सलिलम् ।।१।। तत्त्वं प्रसद्य सद्यो । विसर्जयैनं दुरात्मनां धुर्यम् ।। न हि पुनरपीदृशार्ह - द्धर्मप्राप्तिः कदापि स्यात् ।।१।। उक्तं च-इह संसारे सुलहं । सव्वंपि हु रजभजपुत्ताई || इक्कुच्चि पुण दुल्हो | धम्मो सव्वन्नु - Education International. For Personal & Private Use Only प्र. १० चत्तारि पुरिसजाया प्रश्नो. सटीका ॥७६॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy