________________
* समशिथियुस्तमां यम् ।।१।। एकदामुना बालमित्रेण सत्रा धरित्रीशपुत्रः सभामेत्य पितृपादानवन्दत । स्नेहेष्वपत्यस्नेहो *
प्र.१० * महानिति नृपतिस्तं हंसमिव स्वोत्संगसरःसंगिनं चकार । ममाप्याराध्योऽयमिति कुमारः क्षणं तत्र स्थित्वा तत *
अरविंदाचार्य
धर्मदेशना उचितासनोपविष्टो यावपितृपादान्निजांकपालीविभूषणीकृत्य कमलदलकोमलाभ्यां करतलाभ्यां संवाहयतिस्म, * तावद्वनपालः समेत्य नतिपूर्वमरविंदाचार्यागमनोदंतेन नृपमानंदयामास । भूपोऽपि तत् श्रुत्वोद्यानपालाय प्रीतिदानं । * दत्वा राजगजारूढो भीमकुमारबुद्धिमकरगृहपौरपरीतः सूरिवंदनायागमत् । तद्दर्शनादेव गजादुत्तीर्य पंचांगप्रणिपातेन के
कनकपंकजोपविष्टं सुरासुरादिसेव्यमानं भगवन्तं प्रणिपत्य चोचितस्थाने समुपाविशत् । केवल्यपि धर्मलाभेनावनीजानी* प्रमुखजनमानंद्यैनां देशनामाततान - * भो भो मनुष्या भवकूपमध्ये । जनुर्जरामृत्युजलातिपूर्णे ।। निमज्जतां श्रीजिनधर्मरज्जु-रेवात्र निस्तारणहेतवे * * स्यात् ।।१।। इति व्याख्याते राजादिजनः प्रांजलिरेवमुवाच-पूज्यपादाः प्रसद्यास्मा-नर्हद्धर्मप्रदानतः ।। कृतार्थयत । * चेच्चित्ते-ऽस्माकं भवति योग्यता ।।१।। अहो सुलब्धं शुभवतां मानुषं जन्मेति भूपादीनर्हद्धर्मनिवेशनेन केवली के * कृतार्थयांचक्रे । तत्प्राप्त्या च स्वं धन्यं मन्वाना नृपाद्या मुनींद्रमानम्य स्वं स्वं स्थानमगुः । भगवानप्यन्यत्र विजहार, * * इयमेव रीतिः सुविहितानां, यदागमः-अणियवासो समुदाणचरिया । अन्नाय उच्छं पयरिक्कया य ।। अप्पोवही । प्रश्नो. * कलहविवज्जणा य । विहारचरिया इसिणं पसत्था ।।१।। अन्यदा बुद्धिमकरगृहसुहृत्सहितस्य कुमारस्य स्वप्रासाद- सटीका * मासेदुषः पुरस्तादेत्य वेत्रिणा प्रणामपूर्वं विज्ञपयांचक्रे-नरेंद्रसुत ! भीषणामुरसि मुंडमालां तथा । डमड्डमरवोद्धरं * ॥७५॥
www.nebrary and