________________
* गुरुरपि तदनुयायि दशममुत्तरमाह-बहुशोऽपि विचिंत्यमानमिदमेव मनुजेषु दृष्टतत्त्वं स्वपरहितायोद्यतं जन्म । * प्र.१० * व्याख्या-हे वत्स ! बहुशोऽप्यनेकवारमपि विचिंत्यमानं पर्यालोच्यमानं मनुजेषु मनुष्येषु दृष्टतत्त्वं वीक्षितरहस्यं * भीमकुमारचरित्र • इदमेव, किं तदित्याह-स्वपरहितायोद्यतं जन्म, स्वो निजः, परोऽन्यः, स्वश्च परश्चेति द्वंद्वः, तयोर्हितमभीष्टं । * तदर्थमुद्यतं सावधानं जन्म उत्पत्तिरिति, एतदेव नृभवस्याविकलं फलं, यतः-जाएण जीवलोए । दो चेव नरेण के * सिक्खियव्वाइं ।। कम्मेण जेण जीवइ । जेण मओ सुग्गइं जाइ ।।१।। अत्रार्थे भीमकुमारकथा, तथाहि - * * इहैव जंबूद्वीपे द्वीपे भारते वर्षे कमलपुरं नाम नगरं, यस्मिन्नभ्यन्तर्बहिरपि निकामं सतिलकाः । शुभारंभा* कीर्णाः प्रचलदलकांताः सकमलाः ।। प्रपन्नाः पुन्नागैः पृथक्लवलिश्रेणिसुभगाः । सदारामास्तोषं विदधति न केषां * र तनुमताम् ।।१।। तत्र हरिवाहनो नाम राजा, प्रतिनिशमविकाशि प्रोल्लसत्पंकमब्जं । मम निवसनयोग्यं नेत्यवेत्याब्धि* पुत्री ।। अनिशमपि विकाशि व्यस्तपंकं यदीयं । करकमलमलं स्वावासवेश्मीचकार ।।१।। तस्य मालती नाम के * राज्ञी, याहत्पूजनसाधुवंदनवती स्त्रीषु प्रतिष्ठावती । पत्यौ प्रेमवती लसन्नयवती लावण्यलक्ष्मीवती ।। दीनानाथसुदुः- * स्थितांधबधिरप्रह्वानुकंपावती । सद्दाक्षिण्यवती सती किमु बहूक्त्या सर्वविद्यावती ।।१।। तयोर्भीमो नाम कुमारः, । यस्यातिसाहसिषु शस्त्रिषु दानवत्सु । दाक्षिण्यशालिषु महत्सु परोपकृत्सु ।। विद्वत्सु धन्विषु कृपालुषु बुद्धिमत्सु । - प्रश्नो. * धीरेषु चाजनितरां प्रथमैव रेखा ।।१।। तस्य द्वितीयजीवितव्यमिव बुद्धिलमंत्रिपुत्रो बुद्धिमकरगृहो नाम मित्रं, * सटीका * अहमहमिकया कला इवेंदु । सरित इवांबुनिधिं लता इव द्रुम् ।। तडित इव घनाघनं समग्रा । अपि मतयः * ॥७४॥
&Private Useo
wine baryong