SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ********** नागदत्तेन सह नागवसोः सुताया महोत्सवपूर्वं पाणिग्रहः कारितः । नागदत्तोऽपि तया सत्रा भोगाननुभवन् विशालं कालमत्यवाहयत् । एकदा कांतेन समं गवाक्षोपविष्टया नागवस्वा सहसाऽऽकंदितं श्रुत्वा प्रियमूचे - जीवेश ! किमिदं कर्ण - कटुकं श्रूयते भण || नागदत्तोऽप्यूचे - प्रिये भगवता प्रोक्त-मीदृक्संसारनाटकम् ||१|| तथाहि - क्वचि - च्छोको यत्र क्वचिदपि दुरन्तः परिभवः । क्वचिद्विद्वगोष्ठी क्वचन विरहः क्वाऽपि कलहः ।। क्वचिन्नृत्यं क्वापि प्रसृमरतराक्रंदनिनदः ।। क्वचिद्भीः कस्तत्रोर्वसुखजुषि रज्येत मतिमान् ||१|| एतत् श्रुत्वा नागवसुः पुनरवदत्-संसारनाटकं ही धिक् । तदेतत्त्यज्यतां प्रिय ! || नागदत्तोऽप्यगदत् प्रिये ! मदीयमप्येवं । मनस्तद् गृह्यते व्रतम् ||१|| ततस्तौ दंपती पितरावापृच्छ्य सप्तक्षेत्र्यादिषु वित्तबीजमुप्त्वा सुस्थिताचार्यपादान्ते प्रव्रज्य क्रमेण सौधर्मदेवलोके सुरावभूताम् । इत्थं सम्यग्नागदत्तस्य वृत्तं । कर्णाभ्यर्णं प्राप्य भव्या भवद्भिः ॥ कार्या ह्यन्यद्रव्यजातावहेला । येन स्याद्वो वांछिता कार्यसिद्धिः || १॥ 1 ।। इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्ती परधनावधीरणायां नागदत्तकथा ।। खलपरयोषित्परधनावधीरणावैषयिकीर्धर्मबुद्धिश्रेष्ठिहरिषेणसार्थवाहनागदत्त श्रेष्ठिसुतकथाः श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकोनपंचाशत्प्रमितं प्रश्नमाह प्र. ४९-काहर्निशमनुचिंत्या ? व्याख्या - हे भगवन् का अहर्निशं निशदिनं अनुचिंतनीया परिभावनीया ? प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि पंचपंच्चाशत्तममुत्तरमाह - संसाराऽसारता, हे वत्स ! संसारश्चातुर्गतिको Use Only 米米米米米米米米 ****** प्र. ४९ उ. ५५ संसाराS सारता विमृश्या प्रश्नो. सटीका ३०१ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy