________________
उ.५५
* भवस्तस्य असारता प्रतिक्षणं विनश्वरता, अत एव बहुविधदुःखता, तत्र देवभवेऽपि देवानां सुखाभावः, उक्तं * प्र.४९
च-ईसाविसायमयकोह-मायालोभेहिं एवमाईहिं ।। देवावि समभिभूया । तेसिं कत्तो सुहं नाम ? ।।१।। रा मनुष्यभवेऽपि मनुष्याणां सुखानुपपत्तिः, यतः-दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां । बालत्वे ) दु:खमय * चापि दुःखं मललुलिततनुः स्त्रीपयःपानमिश्रम् ।। तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः। *
चतुर्गतिः * संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित्? ।।१।। तिर्यग्भवेऽपि तिरश्चां परायत्ततया वधबंधादिसहनात् सुखलवस्याप्यभावः, यदुक्तं-तिरिया कुसंकुसारा-निवायवहबंधमारणसयाइ ।। नवि इह पावंता । परत्य जइ नियमिया हुंता ।।१।। नरकभवेऽपि नैरयिकाणां न मनागपि सुखप्राप्तिः, यदाह-नरएसु जाइ - अइकक्खडाइं । दुक्खाइं परमतिक्खाइं ।। को वन्नेही ताई । जीवंतो वासकोडीवि ।।१।। कक्खडदाहं के
सामलि-असिवणवेयरणिपहरणसयाइं ।। जा जीयणाउ पावंति । नारया तं अहम्मफलं ।।२।। एवंविधा * * संसारासारता विमृश्या । अत्रार्थे गुणसुंदरनृपकथा, तथाहि
___ इहैव जंबूद्वीपे द्वीपे भारते वर्षे मणिमंदिरं नाम नगरं, यत्र वातहतचैत्यशिरो-विलसद्ध्वजसमवायः ॥ * व्यजनि नितरां ग्रीष्मौ । भविकतापहरणाय ।। १।। तत्र गुणसुंदरो नाम राजा, मंदाकिनीजलतरंगगिरीशहास
प्रश्नो . डिंडिरपिंडहिमरश्मिमहःसमोऽपि ।। यस्याऽतनुर्गुणगणो विनयादिको य-च्चेतांस्यरंञ्जयदहो तदतीव चित्रम्
सटीका ।।१।। एकदा मन्त्रिमहामन्त्रिसामन्तमहासामन्तश्रेष्ठिसार्थवाहपंडितगणपाठकव्यवहारिकप्रभृतिलोकपरिकरितस्य *
*
३०२
Ja
calon Interational
For Personal & Private Use Only
www.jainelibrary.org