________________
प्र.४९ उ.५५ गुणसुंदरनृपकथा
Kakkakkkkkkkkk***
* तस्य सर्वावसरसभासीनस्य पुरो दाक्षिणात्यो गंधर्वसमुदायोऽतीवमनोहरं प्रेक्षणीयकमारब्धवान्-यस्मिन् शंखानां * * भोंकाराः । स्फूर्जन्मुरजानां धोंकाराः ।। नानाभेरीणां भांकाराः । केषां नासन् श्रुतिसुखकाराः ।।१।। यत्र च * । मुष्टिग्राह्यसुकट्यः ।। कुर्वंत्युच्चैर्नटनं नट्यः ।। निजकलया प्रकटितगर्वा । गेयं तन्वंत्युरुगंधर्वाः ।।२।।
अत्रान्तरे कंचुकिनागत्य राज्ञोऽग्रे विज्ञप्तं-देवावरोधवध्वोऽपि । प्रेक्षणीयनिरीक्षणे ।। अत्युत्सुका अतस्तासां। * क आदेशः प्रसाद्यताम् ।।१।। ततो राज्ञा कंचुकिमुखेनाज्ञप्तोंतःपुरीजनो जनितोत्साहो जवनिकान्तरितो नृत्यमालोकयामास । ततस्तादृग्नृत्यकलादिरञ्जितो राजादिजनो यावदजनि तावद्वेत्रभूदेत्य नत्यनन्तरं नृपवरं व्यजिज्ञपत्-देवाष्टांगनिमित्तज्ञः । कश्चिद्बटुरुपागतः ।। द्वारेऽस्ति पुस्तिकाहस्तो । युष्मदर्शनलालसः ।।१।। k तदसौ मच्यते नो वा । किमत्रार्थे भवद्वचः ।। तत्प्रसद्य समादेशो । मम सद्यो निगद्यताम् ।।२।। नपोऽप्यूचे-वेत्रिन् * विसृज्यतां गत्वा । तस्य कोऽवसरोऽधुना ।। यतो दुरापं देवाना-मपीदं प्रेक्षणीयकम् ।।१।।
___अस्मिन् क्षणे सुबुद्धिनामाऽमात्यो राज्ञे व्यजिज्ञपत्-स्वामिन् प्रसत्तिमासूत्र्य | बटुरेष प्रवेश्यताम् ।। यतो* ऽष्टांगनिमित्तज्ञो । न कदापि विलोकितः ।।१।। इदं तु देवपादानां । पर्युपास्त्येकचेतसाम् ।। अस्माकं सुलभं * नित्यं । प्रेक्षणीयकवीक्षणम् ।।२।। यद्येवं तर्हि मुच्यतामिति राज्ञादिष्टो द्वाःस्थस्तं बटुं प्रावेशयत्, बटुरपि * * मंत्रोच्चारपूर्वं पाणिनाऽक्षतान् भूपाय दत्वा यथोचितस्थानमुपाविशत् । ततः प्रेक्षणीयादिसमाप्त्यां दैवज्ञ! तव * * कुशलमिति राज्ञा पृष्टो वाक्पटुर्बटुरभाषिष्ट-राजन् ज्ञानेन जाने य-न्मुहूर्तात्परतो मम ।। न ते न वास्य *
प्रश्नो . सटीका ३०३
For Personal & Private Use Only
whamelibrary.org