SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ****************** * लोकस्य । पश्यामि किल कौशलम् ।।१।। तन्निशम्य सेो विशांविभुरभणत्-रे वावदूक! किमिह । नगरे * प्र.४९ * ग्रहचक्रयुक् ।। त्रटत्त्रटिति वितृट्य । पतिष्यति मरुत्पथः? ।।१।। किंवा कोऽप्यमरो मेरु-प्रायं पातयिता के उ.५५ * गिरिम् ।। किं वा कल्पान्तकालाभो । ज्वलनः प्रज्वलिष्यति? ।।२।। तदस्य बटुखेटस्य | संबंधेतरभाषिणः।। * अचानक उग्रवर्षा * लोलाया लोलतां हंहो । लोकाः पश्यत पश्यत ।।३।। वृथा राज्ञो रोषोऽस्मिन्नित्यमात्यः स्माह-प्रभो! प्रसीद में तांडव * मा कोपं । कुर्वसावेव पृच्छ्यताम् ।। अक्षेमहेतुमेतैः किं । विकल्पैर्बहुजल्पितेः? ।। १।। ततो राज्ञाऽकुशलकारणं * * पृष्टो बटुरप्याचष्ट- राजन्नैमित्तिकस्यायं । स्वभावो भावी यद्भवेत् ।। शुभमाहोश्विदशुभं । तदसौ वक्त्यभीरतः * ॥१।। मयाऽपि कथ्यते यत्त्व-मवादीर्वचनत्रयम् ।। तन्नो भविष्यतितरां । पुनरेतद्भविष्यति ।।२।। युग्मं ।। यदत्र । * धात्र्यां मुशल-प्रमाणाभिः पयोधरः ।। तथा कथंचिद्धाराभि-वर्षणं प्रविधास्यति ।।३।। यथाचलस्थलद्रंग-* विहारारामवेश्मनाम् ।। विशेषो ज्ञास्यते नैव । भविता केवलं जलम् ।।४।। इति बटोर्वदत एवोल्ललासौत्तराहो * गंधवाहः, जातं कच्चोलकमानमभ्रखंडं, ततो बटुरुचे-हंहो जना उत्तरस्या-मभ्रं पश्यत पश्यत ।। पुरा । व्याप्नोत्यदो व्योम्नः । सकलं मंडलं क्रमात् ।।१।। तत् श्रुत्वाऽऽस्थानस्थो लोको मनाग्भीतो गगन* मुत्पतिष्णुरिवोवमुखोऽजनि । समीरो यथा यथा प्रासरत्तथा तथाभ्रखंडमपि नभोमंडलपरिष्कणमहमहमिकया * प्रश्नो . * कुर्वदिव सर्वत्र वितस्तार, गर्जारवोऽपि दिक्करटिध्वनिवद्ब्रह्मांडभाण्डं स्फोटयन्निव व्यापमाप, त्रटत्त्रटित्याराव-* सटीका मुखरितभुवनोदरा विद्युज्झात्कारा अपि जंभारिकुम्भिकुम्भशातकौंभाभरणकिरणा इव प्रसरममंडयन्, अनंगधनुरिव * ३०४ ** or Personal & Private Use Only sww.jahelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy