SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ * वियोगिजनमनांसि व्यथयच्छककार्मुकमपि प्रकट्यभूत् । इत्यादि भूपादिजनो वीक्षमाणो यावज्जातविस्मयभयः * प्र.४९ * क्षणमेकमस्थात् तावज्जलधरो धाराधोरणीभिः सुभट इव बाणावलिं वर्षितुमारेभे । ततस्तथाकथंचित् प्रससार * उ.५५ वारीपूरग्रस्त * वारिपूरो यथा प्रलयकालक्षुब्धाब्धिरिव पुरलोकं प्लावयितुं प्रावर्तत । तदनु जाते नगरक्षोभे क्षमापोऽपि क्षुभित - नगरस्थितिः * इत्यचिन्तयत्-हा किमेतदकांडेऽपि । कल्पान्तसमयोऽभवत् ।। यदेवं दृश्यते वारि-पूरः सर्वत्र विस्तरन् ।।१।। मैं * इति ध्यायत एव भूधवस्य सभायां प्राप्तमंभःप्रवाहः, ततः काकनाशं नेशुर्लोकाः, नृपोऽपि संभ्रांतः सुबुद्धिबटुसहित * * उत्थाय स्वप्रासादसप्तमक्षणमारूढः । तत्र धात्रीशः सर्वमपि नरनारीवर्गमतिविलपन्तमशृणोत्-हा वत्स! वत्स! गच्छ । प्राणान् लात्वा * * सुरालये तुंगे ।। मा कुरु विलम्बमम्भ । आयाति प्रलयाब्धिनीरमिव ।।१।। अन्या ब्रूते-बालक! कालो ह्येवं-* * विधो निधेहितराम् ।। देवं जिनं स्वचित्ते । गुरून् सुसाधूंस्तथैव त्वम् ।।२।। अपरा प्रोचे-प्रियसुत! पंचनम-* * स्कारमादरपरः सन् ।। संस्मर य एक एव हि ।। सारं सर्वागमस्यापि ।।३।। इतरा पुनरित्यूचे- पुत्रक! साकार- * - मनशनं कृत्वा ।। प्रत्याख्याहि चतुर्धा-ऽऽहारं द्वारं हि पापपुरः ।।४।। इत्यादि करुणं विलपन्तं तमालोक्य - * लोकेशोऽतिदुःखितो यावदभूत्तावदंभः प्रासादसप्तमभूम्यामागात्, तद् दृष्ट्वा नृपो धीसखाभिमुख-माख्यत् । प्रश्नो. * -मंत्रिन्नकस्मादस्माकं। मरणं समुपस्थितम् || विवेकिनां भृशं शोच्यं । यन्नेव सुकृतं कृतम् ।।१।। आयुः * सटीका * परिक्षीणमिव । दृश्यते हृदयं पुनः ।। कंपते सौधशृंगाग्र-जाग्रध्वजवदुच्चकैः ।।२।। पंचोपचारविषय- * ३०५ SPrivate Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy