SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ तेषां गुरूणां वचन—मीदृगादाय पल्लिराट् || मन्वानो धन्यमात्मानं । निजां पल्लीमुपाययैौ ।।१५।। ततः सोऽपाठयत्पंचनमस्कारं प्रियामपि ।। स्वकंठाभरणीचक्रे । तं हारमिव सापि हि ||१६|| स पल्लीशः क्रमान्मृत्वा। परमेष्ठिनमस्कृतेः ॥ प्रभावात्त्वमभूरत्र । रत्नसाराभिधो नृपः ||१७|| सापि प्राग्भवकांता ते । राज्ञ्यभूद्रलमंजरी || अहो गुरुगिरामंगी - कारः किं किं करोति न ||१८|| इति प्राग्भवस्वरूपं श्रुत्वा जातिस्मृतिं प्राप्य चाहो गुरुवचनादानफलमिति सप्रियः क्ष्मापतिः पुनरपि गुरून् व्यजिज्ञपत्-पूज्याः क्षणं प्रतीक्षध्वं । यावद्गत्वा निजे पदे || सुतं न्यस्याऽऽयामि युष्मचनाऽऽदानहेतवे || १ || भगवानप्येवमुपबृंहयति स्म - भो भो देवानुप्रिय । धन्योऽसि तथा सुलब्धजन्मासि ।। यस्येदृशी तवेहा। प्रतिबंधं तदपि मा कार्षीः ॥ १ ॥ ततो नृपः सपरिकरः प्रासादमासाद्य रत्नमंजरीकुक्षिभवं रत्नशेखरं सुतं सोत्सवं राज्ये निवेश्याऽपरं परिवारं यथायोग्यं सत्कृत्याऽमारिघोषणापूर्वमर्हद्गृहेष्वष्टाह्निकाविधानमुद्दिश्य नरविमानारूढः सुतभूपकारितनिष्क्रमणोत्सवो दीनादिदानं ददानश्चिरं चरणसाम्राज्यं पालयेरिति कुलवृद्धावचः कर्णगोचरीकुर्वन् पुनर्वनमेत्य ततोऽवरुह्य दृषद्वृंदमिव भूषणादि मुक्त्वा च गुरून् विज्ञपयामास - पूज्याः प्रसत्तिमासूत्र्य। संसारावट-कोटरे ।। पतन्तं व्रतरज्ज्चा मां । सकलत्रं समुद्धर || १|| भगवानपि तं भावसारं सदारं दीक्षयति स्म, राजर्षिरपि क्रमेण शिक्षितोभयशिक्षो निरतिचारं चारित्रं प्रपात्य पद्मनालवद् घातिकर्माण्युन्मूल्य लोकालोकप्रकाशकं केवलज्ञानमुपार्ज्य दग्धरज्जुवदघातिकर्माणि भस्मीकृत्य च सदारः शिवपुरराज्यमलंचकार । इत्थं भव्या रत्नसारस्य वृत्तं । श्रुत्वा वाक्यं श्रीगुरूणां गुरूणाम् || धार्यं स्रग्वत्प्रत्यहं कंठपीठे । येन स्याद्वो वाञ्छिता सर्वसिद्धिः ॥१॥ ।। इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ गुरुवचनोपादाने रत्नसारनृपकथा || Jain Education International 米米米米 प्र. १ भूजानिदीक्षा केवलज्ञानं शिजपुरराज्या ऽलंकरणम् प्रश्नो. सटीका 1190911 www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy