________________
तेषां गुरूणां वचन—मीदृगादाय पल्लिराट् || मन्वानो धन्यमात्मानं । निजां पल्लीमुपाययैौ ।।१५।। ततः सोऽपाठयत्पंचनमस्कारं प्रियामपि ।। स्वकंठाभरणीचक्रे । तं हारमिव सापि हि ||१६|| स पल्लीशः क्रमान्मृत्वा। परमेष्ठिनमस्कृतेः ॥ प्रभावात्त्वमभूरत्र । रत्नसाराभिधो नृपः ||१७|| सापि प्राग्भवकांता ते । राज्ञ्यभूद्रलमंजरी || अहो गुरुगिरामंगी - कारः किं किं करोति न ||१८|| इति प्राग्भवस्वरूपं श्रुत्वा जातिस्मृतिं प्राप्य चाहो गुरुवचनादानफलमिति सप्रियः क्ष्मापतिः पुनरपि गुरून् व्यजिज्ञपत्-पूज्याः क्षणं प्रतीक्षध्वं । यावद्गत्वा निजे पदे || सुतं न्यस्याऽऽयामि युष्मचनाऽऽदानहेतवे || १ || भगवानप्येवमुपबृंहयति स्म - भो भो देवानुप्रिय । धन्योऽसि तथा सुलब्धजन्मासि ।। यस्येदृशी तवेहा। प्रतिबंधं तदपि मा कार्षीः ॥ १ ॥ ततो नृपः सपरिकरः प्रासादमासाद्य रत्नमंजरीकुक्षिभवं रत्नशेखरं सुतं सोत्सवं राज्ये निवेश्याऽपरं परिवारं यथायोग्यं सत्कृत्याऽमारिघोषणापूर्वमर्हद्गृहेष्वष्टाह्निकाविधानमुद्दिश्य नरविमानारूढः सुतभूपकारितनिष्क्रमणोत्सवो दीनादिदानं ददानश्चिरं चरणसाम्राज्यं पालयेरिति कुलवृद्धावचः कर्णगोचरीकुर्वन् पुनर्वनमेत्य ततोऽवरुह्य दृषद्वृंदमिव भूषणादि मुक्त्वा च गुरून् विज्ञपयामास - पूज्याः प्रसत्तिमासूत्र्य। संसारावट-कोटरे ।। पतन्तं व्रतरज्ज्चा मां । सकलत्रं समुद्धर || १|| भगवानपि तं भावसारं सदारं दीक्षयति स्म, राजर्षिरपि क्रमेण शिक्षितोभयशिक्षो निरतिचारं चारित्रं प्रपात्य पद्मनालवद् घातिकर्माण्युन्मूल्य लोकालोकप्रकाशकं केवलज्ञानमुपार्ज्य दग्धरज्जुवदघातिकर्माणि भस्मीकृत्य च सदारः शिवपुरराज्यमलंचकार । इत्थं भव्या रत्नसारस्य वृत्तं । श्रुत्वा वाक्यं श्रीगुरूणां गुरूणाम् || धार्यं स्रग्वत्प्रत्यहं कंठपीठे । येन स्याद्वो वाञ्छिता सर्वसिद्धिः ॥१॥ ।। इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ गुरुवचनोपादाने रत्नसारनृपकथा ||
Jain Education International
米米米米
प्र. १
भूजानिदीक्षा केवलज्ञानं शिजपुरराज्या
ऽलंकरणम्
प्रश्नो.
सटीका
1190911
www.jainelibrary.org