________________
* समाख्याहि मदग्रतः ॥१॥ गुरवोऽप्यूचुः-शृणु राजन्निहैवास्ति । भरते विंध्यभूधरः । तदीयोपत्यकाभागे । * प्र.१
पंचपरमेष्ठि* सोमपल्लीति पल्लिका ।।१॥ तस्यां पल्लीपतिः सोमाऽभिधः प्रकृतिभद्रकः ।। तस्याऽभूद्रोहिनी सोमा । नाम्नापि के पचप
नमस्कार * क्रिययापि हि ।।२।। अथ सार्थात्परिभ्रष्टा । धर्मघोषमुनीश्वराः ।। भ्रमन्तः आगताः पल्लयां । तत्पुण्यप्रेरिता इव
प्रभाववर्णनम् ॥३॥ तत्र तान् पाप्मभिर्भिल्लै व्याघेरिव धुरंधरान् ।। कदर्यमानान् पल्लींद्रः । प्रेक्ष्य तेभ्यो व्यमोचयत् ॥४॥ * ततस्तेनाऽऽत्मना साकं । महात्मानः सभक्तिकम् ।। निन्यिरे धार्मिकैर्लोकैः । संकुले क्वाऽपि पत्तने ।।५।। तान्नत्वा के * मुदितः पल्लीपतिर्निजगृहं प्रति ॥ यावद्व्याघुटितस्तावत्सोऽभाष्यत यतीश्वरैः ।।६।। भाविभद्र ! सुरौद्राणां ।
पुल्लिंद्राणामुपद्रवात् ।। त्वया वरेण्य कारुण्य-वता निस्तारिता वयम् ।।७।। तदेतेनापि पुण्येन । भावी त्वं संपदा । * पदम् ।। तथापि त्वत्पुरो ब्रमः । किमप्यायतिसुंदरम् ।।८|| सोऽप्यूचे पूज्यपादाब्जाः । समादिशत येन तत् ।। कर्वे * * सुसेवकः स्वामि-कृत्ये न हि विलंबते ।।९।। ततस्ते गुरवः पंच-परमेष्ठिनमस्कृतिम् ।। तत्पुरस्तादुपादिक्ष-*
न्मुक्तिश्रीदूतिकामिव ।।१०।। अस्याश्च स्मृतिमात्रेण । प्राणभाजां भवे भवे ।। विपदो हि विपद्यन्ते । संपद्यन्ते च । र संपदः।।११।। यतः-स्फुर्जत्करीन्द्रहरिसंगर (हरसंहर पाठा.)कालकूट-व्यालाऽनलादिभवभीमभयाऽपहारी ।। स्वर्गाप* वर्गसुखसाधनकल्पवृक्षः । क्षीणाऽशुभो विजयते परमेष्ठिमंत्रः ।।१।। भरतेषु विदेहेष्वै-रवतेष्वपि पंचसु ।। श्रीद्वाद* शांग्याः परमं । रहस्यमिदमुच्यते ।।१२।। अमुष्या लक्षजापेन । जिनार्चार्चनपूर्वकम् ।। तीर्थकृन्नामकर्मापि। बध्नाति
सटीका न हि संशयः ।।१३।। तद्भो असंशयमसौ । स्मर्तव्या शुद्धभावतः ।। यथा तव भवंत्युच्चै-मनोवाञ्छितसिद्धयः।।१४।।
व भवत्युवमनावाञ्छतासधपः।।78।। * ॥१६॥
प्रश्नो.
ucation International
For Personal
Private Use Only