SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ *********kkkkkkkkkkkkkk* * विज्ञपयतिस्म । स्वामिन्निदानी कुसुमाऽऽकराऽऽरामे समैयरुः ।। बहुशिष्यपरिवारा | विनयंधरसूरयः ।।१।। * प्र.१ तन्निशम्य विशांपतिरुदंचद्रोमांचकंचुकश्चिंतयामास-अहोऽनभ्राजनि मेघवृष्टि-रहो विना पुष्पमभूत्फलर्द्धिः ॥ * गुरुपादमूले गमनं पूर्व एतर्हि कर्णामृतपारणाभं । समय॑पादागमनं श्रुतं यत् ॥१॥ इति ध्यात्वाऽवनीपालो वनीपालाय यथोचितं जन्मस्वरूप प्रीतिदानमदात् । यदागमः-वित्तीओ सुवन्नस्स । बारस अद्धं च सयसहस्साई ।। तावइयं चिय कोडी । पीइदाणं । * तु चक्किस्स ।।१।। एवं चेव पमाणं । नवरं रययं तु केसवा दिति ।। मंडलियाणं च तहा । पीइदाणं सयसहस्सा ॥२॥ भत्तिविहवाणुरूवं । अन्नेवि य दिति इब्भमाईया । सोऊण जिणागमणं । निउत्तमनिओइएसु वा ।।३।। । ततः सपरिजनो भूजानिः पट्टगजमारुह्य धार्यमाणश्वेतातपत्रचामराभ्यां वीज्यमानो मुनिपतिपदपूतोद्यानप्रदेशमासाद्य । * पंचापि राज्यचिह्नानि व्युत्सृज्य पंचांगप्रणिपातेन सपरिवारान् सूरीन्नत्वोचितस्थानमुपाविशत् । आचार्या अपि में * पाणिमूद्धर्वीकृत्य नृपादिजनं धर्मलाभेनाभिनन्द्य च धर्मदेशनामिति चक्रुः - भो भोः शुभमतयोऽस्मि-श्चातुर्गतिके * - दुरन्तसंसारे ।। सर्वोऽपि जीवराशिः । संसरति सदैव दुःखार्त्तः ।।१।। तत्रोत्कृष्टत आदौ । निगोदमध्ये भवस्थितिरनन्ता। पृथ्वीकायाद्येषु च । जीवानां संख्ययाऽतीता ॥२॥ त्रसराशौ संख्याता । सप्ताष्टमिता शरेन्द्रियेषु तथा ॥ सुरनारकयुग्मित्वे-ष्वेकैका जिनवरैरुक्ता ॥३॥ एवं भवे भ्रमद्भिः । कथमपि मानुष्यकादिसामग्रीं । संप्राप्य के यत्युपासक-धर्मविधौ बुधाः श्रमः क्रियताम् ।।४।। इति व्याख्यां श्रुत्वा जातसंयमपरिणामोऽपि नृपः स्वप्राग्भवस्वरूपं * सटीका जिज्ञासुः प्रांजलिर्गुरूनित्यपृच्छत् - भगवन् श्रोतुमिच्छामि । स्वरूपं पूर्वजन्मनः । तद्विधाय दयां सम्यक् । ॥१५॥ प्रश्नो. Jan Education Interations For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy