SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 米米米米 तो यो हि । पितृवाक्यकरो भवेत् || ३ || किं च पुत्रः पितॄनर्ह - द्धर्ममार्गे प्रवर्त्तयन् । अनृणः स्याद्यतः प्रोक्तं । श्रीस्थानांगाभिधागमे ||४|| जहा पइदिणं केइ पुरिसे सयपागेण सहस्सपागेण वा तिल्लेण अम्मापियरं अभंगेइ अठ्ठिमंसरोमसुहकारिणीए संवाहणाए संवाहिता, सुरहिणा उव्वट्टएणं उव्वट्टित्ता, उसिणोदगगंधोदगसिओदगेहिं मज्झित्ता, वत्थाभरणकेसमल्लालंकारेहिं अलंकारिता, मणुन्नं थालीपक्कठ्ठारसवंजणजुत्तं भोयणं भोयावित्ता, जावज्जीवाए पिट्ठीए वहिज्जा, तहवि न हवइ तेसिं पडियारो, अह पुण ताई केवलिपन्नत्ते धम्मे कहमवि ठावेइ ता हव पडियारो, जओ धम्मे ठावंतेणं अणंतजरमरणरोयसोयदालिद्दाइदुक्खेहिंतो मोइयाणि निरावाहे अनंते सास मुक्खे संजोइयाणि पत्ताणि य ताणि हवंति । अलंघ्यो गुरुगिरां व्यापार इति कुमारोऽपि तत्पितृवचोऽमन्यत । राजापि कुमारस्योत्सवपूर्वं राज्याऽभिषेकमाधाय स्वयं श्रीज्ञानभानुगुरुपादमूले प्रव्रज्य शिवमसाधयत् । रत्नसारनृपोऽपि राज्यं पालयन् भोगाननुभवन्नन्यदा ब्राह्मे मुहूर्ते सुप्तोत्थित इत्यचिन्तयत्-प्राच्ये भवे किं शुभकर्म चक्रे । येनाऽऽप्तवानीदृशमाधिपत्यम् ।। पृच्छामि तद्धेतुमुषस्यवश्य मायान्ति चेत्सद्गुरवोऽतिविज्ञाः || १ || इति ध्यायतः क्ष्माधवस्य विरराम तमोमयी तमा, अभूदन्धकारापहमहः, ततः प्राभातिकं कृत्यं कृत्वा यावद् भूशक्र इव सुधर्मां सभामभूषयत्तावत्कंठपीठलुठन्मुक्ताहारः प्रतीहारः समेत्य नतिपूर्वमूर्वीशं व्यजिज्ञपत्-दिदृक्षुर्देवपादानां। तिष्ठति द्वारि वारितः ।। उद्यानपालकस्तत्किं । समायाति स याति वा ||9|| नृपोऽप्यूचे - अलं विलंबमुत्सृज्य । वेत्रिंस्तं वनपालकं ।। प्रवेशय यतस्तस्य । कोऽपि हेतुर्भविष्यति ||१|| वेत्रिणापि प्रवेशितो वनपालः क्ष्मापालमानम्य प्र. १ कुमारराज्याभिषेको राज्ञः शिवसाधना च प्रश्नो. सटीका 119811.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy