________________
प्र.३१ उ.३३ धर्मेणैव नाथपदवी
* नरक-गत्यादिषु गतोऽसुखम् ।। भुंक्तेऽयमात्मा सुगति-गतः स्यात्सुखभाजनम् ।।२०।। नंदनं ह्ययमात्माय-मात्मा के * त्रिदशगव्यपि ।। अयमात्मैव दुष्टोऽरि-रिष्टश्च स्वजनः पुनः ॥२१।। बध्नात्यशुभकर्माय-मात्मा ह्यनवस्थितः ।। * * अवस्थितोऽयमेवात्मा । शुभं कर्म समाचरेत् ।।२।। अयं त्वात्मा रिपुर्मित्रं । विषं पीयूषमेव च ।। यथायमात्मा * में संसार-मोक्षहेतुस्तथा शृणु ॥२३॥ ये प्रव्रज्य न सेवन्ते । सम्यक्त्वं च महाव्रतीम् ।। ये शीतलविहारेण । । * विहरन्तितरां धराम् ।।२४।। रसेषु गृद्धा ये न स्वं । वशीकुर्वन्ति कर्हिचित् ॥ ते बद्ध्वा निबिडं कर्म । सहन्ते * हंत दुःखताम् ।।२५।। युग्मम् ।। ये नोपयुक्ता ईर्यादौ । पिंडपानैषणासु च । जुगुप्सां प्रवितन्वन्ति । मुक्तिमार्ग में - न यान्ति ते ॥२६।। ये चांगीकृतश्रामण्या-स्तपोनियमवर्जिताः ॥ उत्सूत्रभाषिणस्ते स्युर्जीवा नरकगामिनः । * ॥२७।। ये श्यादिगर्विता ज्योति-मंत्रतंत्रादिभिर्जनम् ।। रंजयन्ति न ते दुःखे । प्राप्ते स्युः शरणं भुवि ।।२८।। * * मत्तेभ-सर्पसंहारि-वारिभूताऽनलादयः ।। तन्न कुर्वन्ति यदुष्टः । स्वात्मा वितनुते हहा ॥२९।। ये बृहद्भानुवत्सर्व-*
भक्षिणोऽनेषणीयकम् ।। भुंजते राजपिंडादि । ते स्युः कुगतिभाजनम् ॥३०॥ ये स्नानभूषाममता-निरता विरता * वृषे ।। आत्मनैवात्मनस्ते स्युः । शत्रुवदुःखदायिनः ।।३१।। ये जिनप्रोक्तयुक्त्या तु । रत्नत्रयविभूषिताः ॥ * * परीषहसहाः शश्व-च्छीलांगरथधूर्वहाः ॥३२॥ आवश्यकविधौ शक्ता । विरक्ताः पापकर्मतः ग्रहणाऽऽसेवना-* * शिक्षा-दक्षा निःस्पृहचेतसः ।।३३।। षष्ठाष्टमादितपसा । कृशांगा अप्रमादिनः ।। उपदेशपराः सिद्ध-* * सिद्धांतपठनोन्मुखाः ॥३४।। द्रव्याद्यभिग्रहधरा । मित्रशत्रौ तथा समाः ।। वायुवप्रतिबंधत्व-रहिता विहरन्ति
प्रश्नो. सटीका ॥१९९॥
For Personal & Private Use Only
www.jainelibrary.org
Jain Education Interational