SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ * उक्तं च नैमित्तिकानां भिषजां द्विजानां । ज्योतिर्विदां मंत्रकृतां च पुण्यैः ।। लक्ष्मीवतां वेश्मसु देहपीडा-* प्र.३१ * भूतग्रहादिव्यसनं समेति ।।१।। तथापि ते क्षणमपि । वेदनायाः सकाशतः ।। मां विमोचयितुं नेशा-स्तन्ममेयम-* उ.३३ निर्ग्रन्थमुनि * नाथता ।।६।। पितापि मम सर्वस्वं । प्रददौ स तथापि माम् ॥ दुःखान्मोचयितुं नेश-स्तन्ममेयनाथता ॥७॥ हा कथा * वत्स ! वत्सलस्वांत ! म्रिये वद मदग्रतः ।। किं तेंगं दुष्यतीत्येवं । भाषमाणा जनन्यपि ||८|| मां स्वहस्तेन । * शीताद्यै-रुपचारैरुपाचरत् ।। तथापि न व्यथाऽयासीत् । तन्ममेयमनाथता ।।९।। युग्मम् ।। भ्रातरोऽपि हि मां के * ज्येष्ठाः । कनिष्ठाश्चांतिकस्थिताः ।। कष्टान्मोचयितुं नेशा-स्तन्ममेयमनाथता ।।१०।। भगिन्योऽपि हि मां * ज्येष्ठाः । कनिष्ठा अपि कष्टतः ।। न क्षणं मोचयन्तिस्म । तन्ममेयमनाथता ।।११।। कांतापि त्यक्तशृंगारा । । * सदैवाभ्यर्णसंस्थिता ॥ क्षरद्वाष्पांबुपूरेणा-ऽसिंचद्वक्षःस्थलं मम ।।१२।। स्नानं विलेपनं गंध-माल्ये अन्नोदके के * अपि ।। मदीयवेदनाचांत-चेतोवृत्तिः समत्यजत् ।।१३।। नानोपयाचितमपि । चकार च तथापि न ।। वेदना विलयं * र प्राप । तन्ममेयमनाथता ।।१४।। तदन्वेवं मया ध्यात-मनादिनिधने भवे ।। नैवानुभवितुं शक्या । वेदनेयं पुनः * * पुनः ।।१५।। चेद्भवेत् क्षणमप्येकं । निस्तारो वेदनाभरात् ।। तदा कर्ताऽस्म्यहं सर्व-संगत्यागमसंशयम् ।।१६।। । * एवं मे ध्यायतो ह्यल्पा । वेदनाऽऽसीत्ततो निशि । अतिक्रामत्यां सर्वापि । क्षयमाप्ताऽभवत्सुखम् ||१७|| ततो * प्रश्नो. * दिनोदये पृष्ट्वा । पित्रादीन् गुरुसन्निधौ ।। आत्तव्रतो निजस्यापि । परेषामपि नाथताम् ।।१८।। समाश्रयन्नयं * सटीका पृथ्व्यां । वायुवद्विहरन्निह ।। आगत्य ह्यादितश्चाख्यं । स्वं स्वरूपं त्वदग्रतः ।।१९।। युग्मम् ।। अतोऽयमात्मा ॥१९८॥ For Personal & Private Use Only wwwjanelibrary
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy