SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ क्षांति–रहो भोगेष्वसंगता || १|| इति ध्यानपरो नरवरस्त्रिः प्रदक्षिणापूर्वं तत्पादानभिवंद्य नातिदूरोपविष्टस्तं यतिप्रष्ठमेवमपृच्छत्-यदार्य ! यौवनेऽप्येवं । दुष्करं व्रतमग्रहीः । तत्कारणं समाख्याहि । सावधानोऽस्म्यहं यतः ।।१।। यतिरप्याहस्म-अनाथोऽस्मि महाराज ! नाथो मम न विद्यते । अतोऽनुकंपकाऽभावा- तारुण्येऽप्यादृतं व्रतम् ||१|| राजापि जगौ - मुने तवैवमृद्धस्य । किं नाथो नास्ति तर्ह्यहम् || नाथो भवामि यन्मित्र - ज्ञात्याद्यैः परिवारितः ।।१।। भोगान् भुंक्ष्व यथा स्वैरं । साम्राज्यं परिपालय ।। यतः पुनरिदं मर्त्य - जन्मातीव हि दुर्लभम् ॥२॥ साधुरप्यभ्यधात्-मगधेशात्मनापि त्व-मनाथोऽसि ततः कथम् ॥ नाथो भवसि मेऽत्रार्थे । महच्चित्रं प्रवर्तते ।।१।। राजाप्येतदनाकर्णितपूर्वमाकर्ण्य संभ्रान्तः साश्चर्यं प्रोचे - शांतं पापं मुनींद्रैवं । वक्तुं न तव युज्यते । यतो मम पुरं स्वर्ग - पुरसर्वस्वजित्वरम् ||१|| गृहाः सुरगृहप्राया । लोका वृंदारकोपमाः ।। दाराः सुराङ्गनाकारा । राज्यं प्राज्यं गजादिभिः ||२|| आज्ञा राज्ञामपि प्रायः । शिरः शेखरखेलिनी । तत्कथं भवताऽत्राऽह-मनाथः परिकीर्तितः ? || ३ || त्रिभिर्विशेषकम् || ऋषिरपीषद्विहस्याहस्म- पार्थिवाऽर्थमनाथानां । सनाथानां च वेत्सि न ।। अतः शृणु ब्रुवेऽनाथः । सनाथो वा यथा भवेत् ||१|| स्वः पुरीप्रतिबिंबायां । कौशांब्यां पुर्यजायत ।। पिता मम महीपाल - पालिपालितशासनः ||२॥ तदा क्रुधारिविहितो-ग्रहेतिप्रहृतेरपि ।। अतीवदारुणा भू- द्यौवनेऽप्यक्षिवेदना ||३|| ततो मे सर्वगात्रेषु दाहोऽत्यंतमजायत । येन जज्ञे कृशः कृष्ण-पक्षीयशशिबिंबवत् ||४|| ततस्तातगिरा वैद्या । दैवज्ञा मांत्रिकास्तथा । अकार्षुर्हर्षुलस्वातां । उपचारं निजं निजम् ||५| Jain Education International For Personal & Private Use Only प्र. ३१ उ. ३३ निर्ग्रन्थ मुनिकथा प्रश्नो. सटीका ॥१९७॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy