________________
***
*******
प्र. ३१ - किं सौख्यम् ? व्याख्या - हे भगवन् ! किं सौख्यं परमार्थवृत्त्या सुखम् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि त्रयस्त्रिंशमुत्तरमाह - सर्वसंगविरतिर्या, व्याख्या - हे वत्स ! या, किं या ? सर्वसंगविरतिः सर्वः समस्तो यः संगो बाह्याभ्यंतरंगाभ्यां नवचतुर्दशरूपः परिग्रहस्तस्य विरतिः परित्यागः, यतः परिग्रह एव प्राणिनामपायकृत्, उक्तं च- मोहस्यायतनं धृतेरपचयः क्षांतेः प्रतीपो विधि-र्व्याक्षेपस्य सुहृन्मदस्य भवनं पापस्य वासो निजः ।। दुःखस्य प्रसवः सुखस्य निधनं ध्यानस्य कष्टो रिपुः । प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ।।१।। अतः सर्वसंगविरतिरेव सौख्यहेतुः, यतः - भूपर्यंके मृदुभुजलता गण्डुकं खं वितानं । दीपश्चंद्रःसुरतिवनितालब्धमोदः प्रमोदः ।। दिक्कन्याभिः पवनचमरैर्वीज्यमानोऽनुकूलं । भिक्षुः शेते नृप इव ननु त्यक्तसर्वक्षणोऽपि ।।१।। अत्रार्थे निर्ग्रथसाधुकथा, तथाहि
इहैव जंबूद्वीपे द्वीपे भारते वर्षे राजगृहं नाम नगरं, यस्मिन् कृशांग्यो बहुभावभंग्यो । यस्मिन् वनाली विलसन्मराली ।। यस्मिंस्तडागा जनदत्तरागा । यस्मिन्निवासाः स्फुटपद्मवासाः ||१|| तत्र श्रेणिको नाम राजा, यो ध्यातवान् श्रीजिनवर्द्धमानं । तथा यथागामितृतीयकार्के । भावी जिनस्तद्वदनर्घ्यऋद्धि रहो हि सेवा महतां फलाय ।।१।। सोऽन्यदा मगधेंद्रो विहारयात्रार्थं नंदनवन इव बहुलताकीर्णे पक्षिलक्षसेविते विविधपुष्पाऽऽच्छादितमंडिकुक्ष्याह्ने चैत्ये ययौ । तत्रैकं सुकुमारांगं तरुलतासीनं समाधिपरं मुनिवरं ददर्श, तस्य चात्यंतनिरुपमरूपनिरूपणाऽऽविर्भवद्विस्मय इति व्यमृशत् - अहो अस्य मुने रूप - महो लावण्यमुत्तमम् || अहो साम्यमहो
For Personal & Private Use Only
Jain Education International.
प्र. ३१ उ. ३३
निर्ग्रन्थ साधु
कथा
प्रश्नो.
सटीका
॥१९६॥
www.jainelibrary.org