SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ * जाव सदायारसंजुत्तो ।।१।। अत्रार्थे मकरकेतुनृपकथा, तथाहि प्र.५२ * इहैव जंबूद्वीपे द्वीपे भारते वर्षे विलासपुरं नाम नगरं, यत्रांतरस्थमपि वस्तुगणं विलोक्य । तद्ग्राहबद्धमतयोऽपि उ.६४ मकरकेतु मलिम्लुचा द्राक् ।। सस्फाटिकास्ममयमंदिरभित्तिभाग- संघट्टबाधितशिरःकमला वलन्ते ।। १।। तत्र मकरकेतुर्नाम नृपकथा * राजा, यत्कृपाणलतिका निरन्तरं । लग्नशत्रुगणरक्तपल्लवा ।। सागसूत सुयशःप्रसूनकं । दिक्सरोजनयनावतंसकम् * ।।१।। एकदा राजपाटिकार्थं गच्छन्नतुच्छभूषणां सुरांगनामिव सुरूपां कामपि बालां जालांतरस्थामालोक्य * * तद्रूपाऽऽक्षिप्तचेताः पार्श्ववर्त्तिनं माणिभद्राभिधानं मित्रमभाणीत्-वयस्य वद कस्येयं । कन्यका कुलभूषणम् ।। * यन्मेऽनया मनोरत्नं । स्तेन्येवापहृतं द्रुतम् ।।१।। माणिभद्रोऽप्यवादीत्-राजन्नियं सुगुप्तस्य । महामात्यस्य * नंदिनी ।। नाम्ना पद्मावती पद्मा । क्षीरनीरनिधेरिव ।।१।। राजाप्येतन्निशम्य कृतकृत्यः प्रासादमेत्य कमपि * पुरुषं शिक्षयित्वा सुगुप्तमन्त्रिपार्श्वे प्रेषीत् । सोऽपि मन्त्रिगृहमेत्य तत्पुर इत्यवोचत्-अमात्य याचते भूप-स्तव में *पद्मावतीं सुताम् ।। तत्प्रदेहीदृशो भाग्य-विना नैवाप्यते वरः ।।१।। सचिवोऽप्यूचिवान्-भद्र सत्यमिदं किन्तु। * दत्तेयं ध्वजिनीशितुः ।। बंधुदत्तस्य पुत्राय । श्रीदत्ताय मया पुरा ।।१।। बंधुभोजनकृत्याद्य-मप्युद्वाहकृते * कृतम् ।। पाणिपीडनमेवैकं । भाविलग्नेऽवशिष्यते ।।२।। तत्कथं प्रवरायाऽपि । वराय क्ष्माभृते मया ।। इयं पानी + प्रदीयते पुत्री । निवेदय विशारद! ।।३।। राजपुरुषोऽप्याख्यत्-मंत्रिन् युक्तमिदं किंत्व-द्यापि नोद्वाहिता है सटीका * सुता ।। तद्भभुजा समं चास्या । युक्तमेव विवाहनम् ।।१।। किंचार्थी पार्थिवः कन्यां । ग्रहीष्यति हठादपि ।। * ३५७ For Person & Private Use Only www.jairnelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy