SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ *****kkkkkkkk********** * मणिमंत्रोषधीनामनुभावः! शिवोऽपि पंचपरमेष्ठिनमस्कृतिस्मृतिप्राप्तजीवितव्यस्तं हेमपुरुषं वसुधान्तर्निधाय * प्र.५१ * तदंगुल्यादिच्छेदात्कियद्धिरण्यमादाय रात्रिशेषमतिवाह्य प्रातस्तेनैव कांचनेन नृपं भेटयित्वा तद्व्यतिकरं * उ.६३ कथयित्वा तदर्पितप्रधानपुरुषपरिवृतस्ततः स्थानात्सोत्सवं सुवर्णपुरुष स्वगृहमानीय यथोचितं राजमान्यान् । सुवर्णपुरुष * सन्मान्य च व्यसर्जयत् । ततः शिवः सूवर्णपुरुषस्य छिन्नैरंगोपांगेमहर्टिकीभतो भपदत्तश्रेष्ठिपदः * प्राप्तिः * कदाचिदित्यचिन्तयत-कशाग्रजाग्रत्यानीय-कणलोलतरा:श्रियः ॥ तदेतासां व्ययः श्रेयान | क्वापि सद्धर्मकर्मणि * रा ॥१॥ इति ध्यात्वा जिनभवनजिनबिम्बसाधसाध्वीश्रावकश्राविकासत्कारजिनागमपुस्तक-लेखनदीनोद्धार* परोपकारप्रभृतिधर्मकर्मनिर्मिमाणो लक्ष्मीलाभं गृह्णन् शिवः क्रमेण स्वर्गसौख्यभागभूत् । इत्थं यशोभद्रसुतस्य * * वृत्तं । निशम्य लोकास्तदिव प्रकामम् ।। नात्मा कृतघ्नस्य कदापि देयो । यद्यस्ति वांछा कुशलाप्तये वः ।।१।। * ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ कृतजस्यात्मा न देय इति विषये शिवकथा । ___ मूर्खविषादगर्वकृतमात्मानादेयवैषयिकीर्वनप्रियकपिराजभविककुटुंबचित्रकरदारिकाशिवकथाः श्रुत्वा पुनरपि * शुश्रूषुः शिष्यो द्वापंचाशत्संख्यं प्रश्नमाह प्र.५२-कः पूज्यः? व्याख्या-हे भगवन्! कः पूज्यो मान्य इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि * प्रश्नो. * चतुःषष्टिमितमुत्तरमाह-सवृत्तः । हे वत्स ! सत् शोभनं वृत्तं आचारो यस्य स सद्वृत्तः, यतः सवृत्तेनैव * सटीका * पुमान् स्यात् । उक्तं च-तावच्चिय जसपसरो । तावच्चिय गुणगणो लहइ लीहं ।। तावच्चिय वण्णीओ । ३५६ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy