________________
* तद्युतो होमोपयोगिपुष्पगुग्गुलगुटिकाद्युपकृतिभृज्ज्वलच्चिताकं श्मशानमगात् । तत्र त्रिदंडी प्रदीपनमंडलं . प्र.५१ * व्यधात् । न्यधाच्च तत्र कृपाणव्यग्रपाणिं तन्मृतकं, ततः शवचरणतलसंवाहनविधी शिवमादिश्य कपाली * उ.६३
नमस्कार + निश्चलमना मन्त्रं स्मर्तुमारेभे । शिवोऽपि तदानीं तादृशं तद्विलसितं विलोक्य मनाम्बिभ्यन्मना इत्यचिन्तयत्
मन्त्रप्रभावः देवाद्विपन्ममाऽऽयाता । श्मशानमतिभीषणम् ।। निशा गरीयसी क्रूर-कर्मा कापालिकः पुनः ।।१।। शवोऽप्य* कोशाऽसिकर-स्तदमुष्य दुरात्मनः ।। सर्वोऽप्ययमुपायो मे । विनाशायैव केवलम् ।।२।। यतः-स्वभावकठीनस्यास्य । * * कृत्रिमा बिभ्रतो नतिम् ।। गुणोऽपि परहिंसायै । वायसस्य खलस्य च ।।३।। किंचाऽहमीदृशे काले । *
प्रणष्टुमपि न क्षमः ।। अतः करोमि किं कस्य । पुरतो वा निगद्यते? ।।४।। एवं शिवो यावत्स्फुरद्भीरभूत्तावत्तस्य । * स पितुरादेशः स्मृतिपथमगात् । ततः सर्वाऽपायच्छेत्तारं संपत्कर्तरिं पंचपरमेष्ठिनमस्कार मौनेन ध्यायति शिवे * * त्रिदंडिनस्तीव्रतरमंत्रवशादी षदुत्थाय स शवः पपात । तत्पातवशादात्मनः क्षुण्णं मन्वानो योगी पुनः *
स्थिरमना मंत्रमस्मरत् । तत्प्रभावात्प्राग्वदुत्थिते पतितेऽपि च शवे विषण्णस्त्रिदंडी शिवमुवाच-भद्र! कोऽपि त्वया मन्त्रो । ज्ञायते स्मर्यतेऽथवा ।। शिवोऽपि कृतघ्नतोपरतस्य तस्याऽऽत्माऽभिप्रायमप्रकाशयंस्तादृशं पंचनमस्कारमाहात्म्यं जानानस्तमचे-योगींद्र! नैव जानामि-तमां मन्त्रं कमप्यहम् ||१॥ ततः पूनर्द्वयोरपि स्वं स्वं *
प्रश्नो. मन्त्रं स्मरतोः पंचपरमेष्ठिनमस्कृतिवशादशिवं शिवस्य कर्तुमक्षमः क्रुद्धवेतालाधिष्ठितः शवः समुत्थाय *
सटीका * तेनैवासिदंडेन त्रिदंडिमुडं मृणालवदुच्छेद्य स्वयमग्निकुंडे निपत्य स्वर्णपुरुषीबभूव । अहो अचिंत्यो * ३५५
ucation.intemational
For Personal & Private Use Only
www.jainelibrary.org