________________
—
प्र. ३० - को नरकः ? व्याख्या हे भगवन् ! को नरको दुर्गतिः ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि द्वात्रिंशमुत्तरमाह - परवशता, व्याख्या - हे वत्स ! परवशता पारतंत्र्यं यथा नरके गता जीवा मिथ्यात्वादिवश्याः सुखलवमपि नाप्नुवन्ति । यतः - अनाद्यनन्तसंसारे । मिथ्यात्वादिवशंवदाः । प्राणिनः कर्म बध्नन्ति । ज्ञानाऽऽवृत्यादिभेदवत् ||१|| नरकादिभवे क्षिप्ता - स्तेन चात्यंतवैरिणा ।। सहन्ते दुःखसंघातं । छेदनाद्यमनेकधा ||२|| तथाहि नारकान् प्रेक्ष्य । घटिकालयवर्तिनः । उत्पत्तिसमये रौद्रैः । परमाधार्मिकामरैः ||३|| आकृष्यंतेऽतिनिस्त्रिंश- मारटन्तः कटुस्वरम् ।। विपाट्यंते ततस्तीक्ष्ण- करपत्रैः कपाटवत् ||४|| शक्त्यादिभिर्विभिद्यन्ते । कल्पांतकल्पिनीशतैः ।। हन्यन्ते मुद्गरैर्वास्या । तक्ष्यन्ते दारुवत्तथा ||५|| पंचभिः कुलकम् ।। भिन्नाश्छिन्ना हता एवं । पुनः संघटितांगकाः । दुर्वारदैवयोगेन । भूयो वीक्ष्य ततोऽसुरैः ||६|| नीयन्ते शाल्मलीदेश—मालिंग्यन्ते च तास्ततः । वज्रकंटकभिन्नांगा । रसन्ति करुणस्वरम् ||७|| युग्मम् ॥ तप्तं त्रपु च पायन्ते संदंशविधृताऽऽननाः ।। दृढं भ्राष्ट्रेषु भृज्यन्ते । भक्ष्यन्ते च निजामिषम् ||८|| तार्यंते च वसापूयरक्तक्लेदांबुकश्मलाम् ।। शयध्वमिति जल्पतो । घोरां वैतरिणीं नदीम् || ९ || युगलम् । असिपत्रवनं याता । कथंचित्ते ततश्च्युताः ।। तत्रापि पतितैः पत्र - श्छिद्यंते शस्त्रसंनिभैः ||१०|| एवं तिसृषु पृथ्वीषु । परतस्तु परस्परम् ।। षष्ठीं यावन्महादुःखं । नारकैरुपजन्यते || ११|| अन्योऽन्यसंमुखाकाराः । पर्यधोभागवर्त्तिनः ॥ पृथिव्यां बत सप्तम्यां । विद्यन्ते वज्रकंटकाः ||१२|| तन्मध्यान्नारका जाताः । निर्गन्तुं न च पारिताः ।। उत्पतन्तः
For Personal & Private Use Only
प्र. ३०
उ. ३२
परवशता महादुःखम्
प्रश्नो.
सटीका ॥१९३॥