________________
* पतन्तश्च । तुद्यन्ते मरणावधि ।।१३।। तथेह जन्मन्यपि परकरगतानां जीवानां नानादुःखसहनेन परवशता * प्र.३० * नरकतुलामाकलयति । अत्रार्थे यतियुगलकथा, तथाहि
यतियुगल न इहैव जंबूद्वीपे द्वीपे भारते वर्षे भृगुकच्छं नाम नगरं, अश्वावबोधाभिधतीर्थलक्ष्मी-विभूषणं श्रीमुनि
कथा सुव्रतेशम् ।। प्रतिप्रभातं प्रणिपत्य यत्र । पवित्रयन्ति स्वजनुर्मनुष्याः ।।१।। तत्र कोऽपि गच्छः, यो मंदरभूमि* धरव-च्चलभावेन विमुक्तः ।। वरकल्याणमयोऽनुदिनं । विबुधश्रेणीयुक्तः ।।१।। एकदा तत्र भृगुकच्छवेलाकू-* * लेऽन्यद्वीपादुपेयुः पोताः, उत्तेरुस्ततः सर्वेऽपि लोकाः, अकार्षुः क्रयविक्रयं, इतश्च तेषामन्तः कश्चिदेको मायी * * वणिक्कर्णाहटकाधीतवंदनकदेववन्दनकादिः कदाचिदुपाश्रयमायातोऽनंसीत्तं गच्छं, प्रारेभे परिचयं, अभूद्विश्वास* पात्रं अरञ्जयद्विश्रामणादिना गच्छस्य द्वौ मुनी, वितस्तार च कर्हिचित्कर्णसुखकरी पोतवार्ता, ततो निःस्पृहावपि । * प्रवहणदर्शनसस्पृहौ यती मत्वा सं इत्यूचे-भगवन्तौ चेद्भवतो-रस्ति मनीषा हि वहनवीक्षायै ।। तदुपागच्छतमचिरा-*
देव यथा दर्शयामि पोतान् ।।१।। ततो गच्छानुज्ञया तदुराशयमजानानौ मुनी तं वणिज पुरस्सरीकृत्य जग्मतुरुप
समुद्रं, तदानीं प्रवहणपूरणिकाव्यग्रेषु सकलेषु नृषु तावृषी दिदर्शयिषामिषात्पोतमारोहयामास वणिक्पाशः कुतो । * वणिजां सत्यम् । यतः-वणिक्पन्यांगनादस्यु तकृत्पारदारिकः । द्वारपालश्च कौलश्च सप्तासत्यस्य मंदिरम् ।।१।।
प्रश्नो. * प्रेरिताः सर्वेऽपि पोताः प्राप्ताश्चानुकूलाऽनिलबलान्मुनियुगलप्रतिकूलं बर्बरकूलं, ततो यती तत्र वास्तव्यस्य * सटीका * कस्यचित्कोलिकस्य करे घनेन धनेन विक्रीय स दुरात्माऽन्यत्र ययौ । कोलिकोऽपि परमाधार्मिक इव ॥१९४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org