________________
* न जातुचित् ।।२।। सुभगोऽप्यभणत्-तातपादा इदं पद्य-मनिंद्यं क्षणमप्यहम् ।। परिमोक्तुं न शक्नोमि । व्यसनं प्र.१७ * व्यसनी यथा ॥३॥ श्रेष्ठ्यप्यूचे-यद्येवं तर्हि भो भद्र । परमेष्ठिनमस्क्रियाम् ।। सर्वां पठ यथा ते स्युः । संपदोऽत्र *
नमस्कार * परत्र च ॥४॥ ततः सुभगोऽपि श्रेष्ठिनः संपूर्णं नमस्कारं हारमिव प्राप्य स्वहृदाभरणीचकार, तत्प्रभावात्तस्य र
प्रभावादु
च्चकुलादि क्षुत्तृडादिवेदनास्तथा नोदयमासादयामासुः । एकदा सदनान्महिषीरादाय सुभगे बहिर्गतेऽकस्माद् वृष्टो मेघः । र
प्राप्तिः * अस्मिन् क्षणे सुभगः सैरिभीश्चारयित्वा गृहं प्रति व्यावृत्तोऽतरा दुस्तरां सरितं वीक्ष्य यावत्किमपि दध्यौ । *
सुभगस्य * तावन्महिष्यो वाहिनीं तीा परतीरमापुः । सुभगोऽपि नभोगामिविद्याधिया नमस्कारमुच्चरन् सरित्तरणाय यावदुत्पपात * * तावदेवात्पूरान्नद्यंतःपतिततीक्ष्णाग्रकाष्ठकीलोपर्यपतत् । विदारितं तेन कालेनेव कीलेन तद्हृदयं, तथापि । * नमस्कारं स्मरन्नगात्कालधर्मम्, अहह ! सुदुर्निवारः कृतान्तव्यापारः ! उक्तं च-नश्यति नौति याति वितनोति * रसायनक्रियां चरति । गुरुव्रतानि विवरणान्यपि विशति विशेषकातरः ।। तपति तपांसि खादति मितानि करोति *
च मंत्रसाधनं । तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते ॥१॥ ततः सुभगजीवोऽर्हद्दास्या गर्भे नमस्कार* प्रभावादवातरत् । तस्मिन् गर्भस्थे तृतीये मासे श्रेष्ठिनी श्रेष्ठिनोऽग्रे दोहदान्येवं न्यवेदयत्-जीवेश जिनपूजायां। * संघसत्कारकर्मणि ॥ दीनादीनां तथा दाने । सावधानं मनोऽस्ति मे ॥१॥ ऋषभदासोऽपि तद्दोहदानपूपुरत् । *
प्रश्नो. * श्रेष्ठिन्यपि समये सर्वलक्षणोपेतं सुतमसूत । श्रेष्ठ्यपि महामहपूर्वं सुदर्शनोऽयमिति शिशोः सुदर्शन इति नाम *
सटीका * व्यधात् । सुदर्शनोऽपि पितृमातृमनोरथैः सार्धं वृद्धिं प्राप्नुवन्नुपाध्यायादल्पैरेवाऽहोभिः सकलाः कला अग्रहीत्, * ॥१२४॥