________________
प्र.४९
************ *****
॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तावहर्निशसंसारासारताचिंतायां गुणसुंदरनृपकथा ।। पुनस्तस्मिन्नेवैकोनपंचाशत्तमप्रश्ने शिष्येण कृते गुरुस्तदनुयायि षट्पंचाशन्मितमुत्तरमाह-न च प्रमदा,
उ.५६ व्याख्या-हे वत्स ! न केवलमहर्निशं संसाराऽसारता चिंत्या, किन्तु न च प्रमदा, न च स्त्री, यतः केऽपि
कनकरथ
नृपकथा विषमशरप्रहारजर्जरांगा वरेण्यलावण्यां वनितां वीक्ष्यैवं ध्यायन्ति-वक्त्रं पूर्णशशी सुधाधरलता दन्ता मणिश्रे-* *णयः । कान्तिः श्रीर्गमनं गजः परिमलस्ते पारिजातद्रुमाः ।। वाणी कामदुधा कटाक्षलहरी सा कालकूटच्छटा। *
तत्किं चंद्रमुखि त्वदर्थममरेरामंथि दुग्धोदधिः ।।१।। तदप्राप्त्या चैवं चिंतयति-प्रासादे सा पथि पथि च सा +
पृष्ठतः सा पुरः सा । पर्यंके सा दिशि दिशि च सा तद्वियोगाकुलस्य ।। हंहो चेतःप्रमितिरपरा नास्ति मे कापि , * सा सा । सा सा सा सा जगति सकले कोऽयमद्वैतवादः ।।१।। एवं ध्यायतो दशविधकामावस्थानद्यन्तर्भ- * * ग्नस्याऽत्रापि परत्राऽपि महदुःखं, अतो न प्रमदा चिंत्या, अत्रार्थे कनकरथनृपकथा, तथाहि
इहैव जंबूद्वीपे द्वीपे भारते वर्षे कनकपुरं नाम नगरं, सुदर्शनोल्लासितभानुभावः । संप्राप्तनानाकमला-* विलासः ।। सदेव सत्त्यागदयासमेतो । मुरारिवद्यत्र जनो विभाति ।।१।। तत्र कनकरथो नाम राजा, यस्य ऋ * प्रयाणावसरं निशम्य । प्रत्यर्थिपृथ्वीपतयोऽतिभीताः ।। स्वादं न भोज्यस्य दिवा लभन्ते । निद्रासुखं नानुभ- * प्रश्नो. * वन्ति रात्रौ ।।१।। तस्य कनकसुंदरी नाम राज्ञी, यस्याश्च सोंदर्यमतीववर्यं । यस्याश्च शीलं शशिकान्तलीलम्।। * सटीका * विलोक्य लोके न तयोर्द्वयोस्ते । द्वे एव हि स्मोपमितीक्रियेते ।।१।। तयोः प्राग्भवोपार्जितोर्जस्विपुण्यप्राग्भार- ३०८
vale use
www.jainelibrary.org