________________
*****************
राजकुंजर! युष्माकं । पादपद्मप्रसादतः ।। विलोकितं यदग्रेऽपि । न केनापि हि दर्शितम् ||१|| पुनर्नृपोऽजल्पत्-भो भो यद्वदिदं व्यक्त-मिंद्रजालमसारकम् ।। तद्वदेषोऽपि संसारो । निःसारः परमार्थतः ||१|| यत्राऽखिलानां जीवानां । रूपमायुर्बलं धनम् || कलत्रमित्रपुत्रादि । समग्रमपि नश्वरम् ||२|| किंच स्नानादिभिरयं । कायः संतोषितोऽपि हि ।। कृतघ्न इव न स्वीयः । कदाचिदपि जायते ||३|| तथार्था बांधवाद्याश्च । न जीवस्याऽनुगामिनः । किन्तु पुण्यं च पापं च । जीवेन सह गामिनी ||४|| उक्तं च गृहादर्था निवर्तते । श्मशानादपि बांधवाः ।। सुकृतं दुष्कृतं चैव। पंथानमनुगच्छति ||१|| अन्यच्च प्रतिसमयं । हतकस्य प्रजासृजः ।। समर्थेष्वपि संहार-व्यापारः परिवर्तते ।। २।। यतः - दिव्यज्ञानयुता जगत्त्रयनता येऽनंतवीर्या जिना | देवेंद्राः सुरवृंदवंद्यचरणाः सद्विक्रमाश्चक्रिणः ।। वैकुंठा बलशालिनो हलधरा ये रावणाद्याः परे । ते कीनाशमुखं विशंत्यशरणा यद्वाऽविलङ्घ्यो विधि ः || १|| तदेवं दुःखदां जानन् । संसारासारतामहम् ।। कथं पुनर्भवाम्युग्रभवांभोनिधिमध्यगः ||६|| अतो मे सांप्रतं युक्तं । राज्यं दातुं तनूभवे ।। तथा च दीक्षामादातुं । दुःखकक्षाशुशुक्षणिम् ||७|| इत्युदीर्य सूर्यप्रभादेवीकुक्षिभवं भुवनपालनामकुमारं राज्येऽभिषिच्य स्वयं नृपो बाष्पाऽऽविलविलोचनैरंत पुरीप्रभृतिपरिजनैरनुगम्यमानमार्गे तत्कालायात श्रीशीलसूरिपार्श्वे प्रव्रज्य कृतकर्मक्षयोऽक्षयं पदमासदत् । इत्थं यथा श्रीगुणसुंदरेण । भूपेन संसारपदाग्रसंस्था ।। असारताऽचिन्ति तथैव भव्य - रप्येषका ध्येयतमा सदा स्यात् ||१||
ucation International
For Personal & Private Use Only
प्र. ४९
उ. ५५
राज्ञः
वैराग्य:
दीक्षा च
प्रश्नो
सटीका
३०७ www.jainelibrary.org