________________
* समर्पयम् ।।३।। तदेतस्य च यः कोऽपि । शासनं लंघयिष्यति ।। तस्याहं निग्रहं की । साहाय्यं पुनरस्य हि * प्र.६२ * ||४|| इत्युक्त्वा गता स्वस्थानं सुरी, नरदेवनृदेवोऽप्यप्रतिहताज्ञो वदान्यतावज्ञातवैश्रवणः शंखपुरात्तच्चित्रचरित्र- उ.७६-७ * श्रवणानंदितान् पित्रादीनानाय्य प्रतिग्रामं प्रतिपुरं जिनभुवनजिनबिम्बविधानजिनागमलेखनाऽमारिघोषणसाध- देवीकृत * र्मिकवात्सल्यसंघपूजाप्रमुखधर्मकृत्येषु विद्यमानां श्रियं कृतार्थयन् दीनानाथांधबधिरादिषु दानं निवेशयन् *
घोषणा * क्रमेण प्रियंकराकुक्षिभवे सुरशेखरनाम्नि सुते न्यस्तराज्योऽनशनेन विपद्य त्रिदशोऽजनि, ततश्च्युत्वा सेत्स्यति।
इति नरदेवनृदेवचरित्रं । श्रुत्वा भव्याः प्रकटितचित्रम् ।। सति विभवे कुरुताऽनिशदानं । येन भवेद्वः सौख्य* ममानम् ।।१।।
. ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तो विभवसामग्रीप्रशस्योदार्ये नरदेवकथा ।।
पुनस्तस्मिन्नेव द्वाषष्टिसंख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि द्वितीयं सप्तसप्ततिमितमुत्तरमाह-तनुतरवित्तस्य * * तथा, व्याख्या-हे वत्स ! न केवलं विभवयुतस्य प्रशस्यमौदार्यं, किन्तु तनुतरवित्तस्यापि तथा तेन प्रकारेण, * तनुतरं स्वल्पं वित्तं द्रविणं यस्य स तनुतरवित्तस्तस्य, यतोऽल्पधनो दानं यच्छन्नधिकं श्लाघ्यते, उक्तं मैं * च-मित्राणि तानि विधुरेषु भवन्ति यानि । ते पंडिता जगति ये पुरुषान्तरज्ञाः ।। त्यागी स यः कृशधनोऽपि के हि संविभागी । कार्यं विना भवति यः स परोपकारी ।।१।। अत्रार्थे धीरकथा, तथाहि
सटीका * इहैव जंबूद्वीपे द्वीपे भारते वर्षे कुशस्थलपुरं नाम नगरं, यत्र दानरसिकाशया जनाः । शीलपालनपरा ४०४
प्रश्नो .
Education Internation
or Personal & Private Use Only
www.jainelibrary.org