SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ * मृगीदृशः ।। सत्तपश्चरणिनो महर्षयो । भावभावितधियोऽखिला अपि ।।१।। तत्र शूरपालो नाम राजपुत्रः, * प्र.६२ * यस्य विपेदे बाल्येऽपि । प्रस्वादिकपरिवारः ।। दुर्निवारतर एव । यतः प्रेतपतिव्यापारः ।।१।। सोऽन्यदा * उ.७७ सर्वोपायपरिभ्रष्टो विमलाभिधानं श्रेष्ठिनं सेवतेस्म, तेनाप्युपानहकंबलीयष्टिदानपूर्वं स्वगोकुलचारणाय नियुक्तो । अल्पविभ * राजपुत्रः, सोऽपि पुरासन्नसरित्प्रदेशे गोवर्ग चारयन्नेकदा तत्तटनिकटे प्रकटीभूतं स्फुरत्सप्तफणिफणं पार्श्वजिनबिम्बं * दानविषये धीरकथा * वीक्ष्य प्रमोदमेदुरोदरः प्रणत्यनन्तरमित्यभिग्रहमग्रहीत्-स्वामिन्नपठितग्रंथो । न ते नामापि वेम्यहम् ।। परं न * भोजनं कर्ता । त्वामनालोक्य कर्हिचित् ।।१।। इत्यभिग्रहपरो राजपुत्रस्तत्रैव तत्कालकृततृणकुटीरे पार्श्वबिम्बं * * निवेश्य पुष्पादिनाम्यय॑ च गोकुलेन सह गृहमियाय । एवं पार्श्वबिम्बं नमस्कुर्वतो गोकुलं चारयतस्तस्य जगाल * * कियान् कालः । अन्यदा विरहिणीवर्गनिसर्गकालेऽश्रान्ते मेघे वर्षति गोचारणाय गतो राजपुत्रः, पूरागतमहाप्रवाहां * वाहिनीमुल्लंघयितुमक्षमः पार्श्वबिम्बानमस्करणपरित्यक्ताहारस्त्रिदिनीमतिवाह्य चतुर्थेऽढ्युपशान्तपूरा नदीमुल्लंघ्य * * पार्श्वबिम्बं नमस्कृत्य यावत्किंचिद्वेलमूर्ध्वस्थ एवासीत्तावत्तत्सत्त्वरंजितः पार्श्वयक्षः प्रत्यक्षीभूय तं प्रत्याख्यत्-भद्रास्य * पार्श्वदेवस्य । भृत्योऽहं पार्श्वयक्षकः ।। त्वत्सत्त्वेनाभवं तुष्ट-स्तद् वृणीष्वेप्सितं वरम् ।। १।। कुमारोऽप्याहस्म-देव * प्रश्नो . * त्वत्तो मयाज्ञायि । प्रभोरस्याभिधाधुना || एतेनापि मया लब्ध-मात्मनो जन्मनः फलम् ।।१।। * सटीका देवोऽप्यवादीत्-महाभाग निरीहोऽसि । यद्यपि त्वं तथापि ते ।। अद्याहात्सप्तमे घस्रे । राज्याप्तिः पार्श्वसेवनात् * ४०५ **kkkkkkkkkkk Education Intematon For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy