________________
उ.७६ प्रियंकरा
* तद्देवतावचः स्मृत्वा तादृग्मृगेंद्रदमनं वीक्ष्य स्फुटमयं दिव्यशक्तिरित्यनुज्ञातः कुमारः कतिपयवीरपरिवारः * प्र.६२ * कंठीरवारूढः स्वराष्ट्रसीमान्तमगात् । अजन्युभयोरपि दलयोर्मेलः, प्रावर्तत कांडमंडपच्छन्नचंडकरकिरणो रणः, * * भग्ने च बले गजारूढो नरसिंहभूपरिवृढः सिंहारूढं कुमारं दृष्ट्वेत्यचिन्तयत्-अयं नैव मया जेतुं । शक्यो यस्य *
परिणयनम् - मृगाधिपः।। वाहनं मम मातंग-घटाविघटनक्षमम् ।।१।। तदनेन समं युद्धं । कृतं प्राणापहं स्फुटम् || र * अतोऽस्य सेवनं युक्तं। सांप्रतं न तु विग्रहः ।।२।। इति ध्यात्वा गजादुत्तीर्य नरसिंहनृपश्चरणचारेण कुमाराभ्यर्णमेत्य * * नतिपूर्वं व्यजिज्ञपत्-कुमार ! शरणायातं । रक्ष मामपराधिनम् ।। किं नारक्षि पुरा श्रीमद्वीरेण चमरो हरिः *
।।१।। कुमारेणापि पृष्ठे हस्तप्रदानपूर्वं मुक्तः श्रावस्तीशः, सोऽपि कुमाराय कर्यश्वरथस्वर्णरत्नहिरण्यमुक्तायुपदी* कृत्य तदाज्ञां च स्वीकृत्य स्वपुरीमगात्, भूपभूरपि सपरिवारस्तदुपदीकृतवस्तुसहितः स्वपुरमाप, मंत्रिभिरण्येतद्व्यतिकरा- * * कर्णनसाश्चर्यचेतोभिस्तत्कालमेव परिणायितस्त्याजितराजवेषया प्रियंकरया राजकन्यया सह कुमारः, अभिषिक्तश्च * * सोत्सवं राज्ये, अहो पुण्यफलम्! यच्चोक्तं-करितुरयरहसामयं । नमंतसामंतमंति-परिकलियं ।। अक्खयकोससमिद्धं। *
लब्भइ पुन्नेहिं रज्जमिणं ।।१।। * अस्मिन् क्षणेऽम्बरस्थया राज्याधिष्ठात्र्या देव्या प्रोक्तं-लोकाः शंखपुरेशस्य । पुरंदरमहीशितुः ।। सुतोऽयं मैं
प्रश्नो. * नरदेवाख्यः । ख्यातो दानादिकैर्गुणैः ।।१।। अनेनारण्ययातेन । मासक्षपकसाधवे ।। प्रददे प्रासुकाहारः । * सटीका * प्राकारश्च शिवश्रियः ।।२।। तत्पुण्यतुष्टा प्रापद्या-मुष्य वाहनतां हरिम् ।। कन्यामिमामिदं च श्री-प्राज्यं राज्यं * ४०३
www.jainelibrary.org