________________
निर्णयः
* णोऽप्यभणन्-स्वामिन्! विधीयतामस्य । जगदाश्चर्यकारिणः ।। प्रसादो नेदृशोऽन्यस्मिन् । दृश्यते विक्रमक्रमः ॐ प्र.६२ * ।।१।। ततो भूपालः सर्वालंकारदानपूर्वमकरोदेकस्यापि तस्य कनकलक्षमूल्यां वृत्तिं, अत्रान्तरे तत्रागतेन श्राव- *
उ.७६
नृसिंह * स्तीस्वामिनो नरसिंहमहीपतेः पुरुषेण सर्वमिदं दृष्ट्वा हृद्येवमचिन्ति-किमेष नृपतिर्नारी । यदेनं सिंहपृष्ठगम् ।। *
पुरुषकृत र पश्यतोऽस्याभवन्नेवं । विकाराः स्मरगोचराः ।। १।। इति ध्यात्वा स यावत्सम्यगपश्यत्, तावदस्तोकस्तनोद्भेद* हृद्योरःस्थलनिभालनात्कन्येयमिति निश्चित्य स्वस्वामिसमीपे समेत्य तत्स्वरूपं प्रारूपयत्। सोऽपि दूतं शिक्ष* यित्वा प्रेषीत्, संदेशहारकोऽपि जगपुरमेत्यामात्यानित्यूचे-हंहो अहं नृसिंहेन । प्रहितोऽत्र महीभुजा ।। यदा
ज्ञप्तं च तत्सर्व-मपि शोश्रूयतान्तराम् ।।१।। हस्त्यादि प्रेष्यतां शीर्षे । शेषेवाज्ञावधार्यताम्।। चेत्कार्यं जीवित* व्येना-न्यथा युद्धाय सज्ज्यताम् ।।२।। धीसखा अप्याख्यन्-दूत! ते नृपतिः सुप्त । इयत्कालमभूत्किमु ।। * यइंडं नार्थयांचक्रे-ऽधुना चार्थयते पुनः ।।१।। तदेवं ज्ञायते नारी-राज्य श्रुत्वा स दम्भधीः ।। मार्गयन् के
दंडमुद्दडं । किमु नो त्रपतेतराम् ।।२।। किं चैष नरसिंहो न । सारमेयोऽभवत् पुनः ।। य एवं छलमाप्यास्म-त्पुरः * * प्रकटयेत् त्वया ।।३।। तन्नो दंडं वयं दद्यो । मार्गयामो रणं पुनः ।। इति द्रुततरं गत्वा । कथयस्व विभोः * * पुरः ।।४।। दूतोऽप्येवं श्रुत्वा गतो नरसिंहाय तत् स्वरूपं न्यवेदयत्, सोऽपि कोपाच्चतुरंगबलकलितश्चलितः *
प्रश्नो. * स्वदेशसीमांतमाप । तेऽपि मंत्रिणस्तन्निशम्य रिपुनृपसंमुखं रणकरणाय चमूसामग्री कुर्वाणाः कुमारेणोक्ताः -किं
सटीका र वोऽनेन प्रयासेन? । यदेकोऽप्यरिपार्थिवम् ।। तं हनिष्यामि कानपीक्षकान्प्रेषयत द्रुतम् ।।१।। अमात्यैरपि । ४०२
Ration Intemational
For Personal & Private Use Only
www.jainelibrary.org