SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ विशिष्य दानरसिको मुनिमानम्य ततश्चलितः क्रमाद्गजपुरमयासीत् । अत्रान्तरे परासोस्तत्पुरस्वामिनः क्षेमंकरस्य राज्ञो नंदिनी सुताराकुक्षिभूः प्रियंकरा नाम कन्या बंध्वाद्यभावात्पुंवेषेण राज्यं पालयन्ती क्रमादजनि यौवनोन्मुखी । तां तादृशीं दृष्ट्वा मतिविजयाद्यैरमात्यैरच्युता नाम राज्याधिष्ठात्री सुरी भोगपूर्वमाराधयांचक्रे । साप्याविर्भूयाऽभाणीत् - भो भो मंत्रिवरा ब्रूता - राधिता केन हेतुना ? ।। सचिवा अप्यूचिवांसः-देवि राजसुतायाः कः । प्राणनाथो भविष्यति ? ।।१।। देव्यप्यवादीत् - यः संदम्योक्षवन्मंक्षु | हर्यक्षं वाहयिष्यति ।। विजेष्यति नृसिंहं च । नृपं सोऽस्याः पतिर्ध्रुवम् ||१|| इत्युदीर्य देवी तिरोदधे । कुमारोऽपि पुरे भ्रमन् कस्याश्चिद् वृद्धाया सदने नंदनत्वेनावस्थितः प्रियंकरस्य राज्ञः सेवां कुर्वन्नन्यदेंधनार्थपातलो तो भुक्तिसमयेऽकस्मादागताय मुनये भक्तिसारं प्रासुकाहारं दत्वा कृतकृत्यः स्वगृहमियाय । इतश्च पुरपरिसरासन्नस्थगिरिगह्वरस्थः सिंहो महिष्यादि विनाशयन् समयमत्यवाहयत् । ततस्तद्वधाय प्रवृत्तं राजसाधनं, कुमारोऽपि तेन सह गतः सिंहोऽपि पुच्छमास्फोट्य साधनं वित्रासयन् भूपभुवोऽभ्यासमासदत् । कुमारोऽप्यभंगुरपराक्रमो विद्युदुत्पातकरणेन तदुपर्यारुह्य सर्वस्यापि जनस्य विस्मयं जनयन् जगाम राजसमाजं, नृपोऽपि कुमाररूपनिरूपणजातानुरागः पंचशरशरप्रसरपरवशमनाः प्रस्वेदबिन्दुशालिभालो रोमाञ्चकंचुकितांगः प्रकटितस्मेरांभोरुहसदृक्षाक्षिविक्षोभः साध्वसवशस्खलदक्षर इत्याचरव्यौ सचिवाः पश्यतास्माकं । राजपुत्रस्य विक्रमम् ।। येनेदृग्गजवत्कर्णी । धृत्वानिन्ये मृगाधिपः ||१|| मंत्रि For Personal & Private Use Only Jain Education International ************* प्र. ६२ उ. ७६ कुमार पराक्रमः प्रश्नो सटीका ४०१ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy