________________
* गमश्रुत्या । गृह्यतां जन्मनः फलम् ।।१।। तदनु ‘कवणु पियावउ खीरु' इति समस्यापदे धात्रीपतिपुत्रेण दत्ते - प्र. ६२ * सुतमाताप्युवाच-जईयहु रावण जाइयउ । दहमुह इक्कुसरीरु ।। जणणी वियंभिय चिंतेइ । कवणु पियावउ * उ.७६
नरदेव* खीरु ।।१।। तदनन्तरं 'कंठि विलुल्लउ काउ' इति समस्यापदे भूपभुवा वितीर्णे पुत्रपल्यप्याहस्म-कीइवि *
कुमारकथा विरहकरालइ । उड्डाविय उवराउ || सिय अव्वब्भुउ दिटुं मइं । कंठिविलुल्लउ काउ ।।१।। अहो सत्यं । * सरस्वतीकुटुंबमिति विस्मितः कुमारश्चतुःस्वर्णदीनारलक्षांस्तस्मै विततार । तन्निशम्य नृपः सभायातं सुतं * * सपरुषमाख्यत्- हे वत्स! युज्यते दान-व्यसनं स्तोकमेव हि ।। न चाधिकं यतोऽत्यंत-दानव्यसनमर्तिकृत् *
॥१॥ भणितं च- अतिदानाबलिर्बद्धो । नष्टो मानात्सुयोधनः ।। विनष्टो रावणो लौल्या-दति सर्वत्र * वर्जयेत् ।।१।। तदनारतमेव त्व-मीदृशा दानकर्मणा ।। क्षणाद्धरन् रमाकोशं । सुतरूपेण मे रिपुः ।।२।। * * यतः-जायमानो हरेद्भार्यां । वर्द्धमानो हरेद्धनम् ।। म्रियमाणो हरेत्प्राणान् । नास्ति पुत्रसमो रिपुः ।।१।। * * कुमारोऽप्येवं श्रुत्वाध्यासीत्-कियन्मात्रं वितीर्णं य-दियतापि पिता मयि ।। रुष्टस्तदत्र वासेन । कृतमन्यत्र र
गम्यते ।।१।। इति निश्चित्य प्रकृत्युदारः कुमारः कृपाणपाणिरेकाक्येव प्रच्छन्नं पुरान्निरैत्, ईक्षांचकार परिभ्रमन् * क्वापि पुण्यपुंजमिव कमपि मुनिपुंगवं, ववन्दे च भक्तिसारं, भगवतापि धर्मलाभदानपूर्वमेवं निरमायि * देशना-पात्रे मुक्तिनिबंधनं तदितरे प्रौढत्वसंख्यापकं । मित्रे प्रीतिविवर्द्धनं नरपतौ संमानदानप्रदम् ।। भृत्ये
सटीका भक्तिभरावहं रिपुजने वैरापहारक्षमं । भट्टादौ च यशस्करं वितरणं न क्वाप्यहो निष्फलम् ।। १।। नृपसुतोऽप्येवमाकर्ण्य - ४००
प्रश्नो .
Education International
For Personal & Private Use Only
www.jainelibrary.org