SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ * ॥१।। स मे प्रभावतो जीव-गजवन्मृन्मयो गजः ।। त्वय्यारूढे ध्रुवं सर्व-जनाध्यक्षं चलिष्यति ।।१।। * प्र.६२ उ.७७ * इत्याख्याय यक्षस्तिरोदधत् । राजापि प्रातः सभायामेत्य कुंभकारेभ्योऽकारयन्मृन्मयमिभं, ईदृशस्य राज्ञ ईदृशा * देवकृत * एव गजा भविष्यन्तीति सामन्तादयोऽहसन् । जाते च पूर्णे पर्याणन्यासाय राज्ञाऽऽसन्नवर्तिनो भृत्या इत्यादिष्टाः-भो रे नृपमहिमा * भो अलं विलम्बेन । द्रुतमेनं मतंगजम् ।। पर्याणयत येनाहं । समारोहामि निश्चलम् ।।१।। तेष्वपि सावज्ञेषु । * नृपः कोपादूचे-सन्ति केचिद्भटा अत्र । य एषामधुनैव हि ।। विदधातितमां दंड-माज्ञालोपविधायिनाम्? ।। १।। * * इत्युक्त्यनन्तरमेव सभामंडपचित्रितविचित्रभटा उत्थाय यमदंडैरिव प्रचंडैदँडैस्तान् भृत्यांस्ताडयन्त इति व्यज्ञपन्- * स्वामिन् पर्याणितो दन्ती । प्रसद्याऽऽरुह्यतां रयात् ।। अस्माभिः किंकरैः सद्भि-रपरैः किमु किंकरैः? ।।१।। * ततो नृपो मृन्मयगजोपर्यारूढो जीव नंदेत्यादिवादिभिश्चित्रभटैस्तथा स्वामिन् क्षमस्वास्मखूणं, रक्षास्मान्, नैवं * * भूयः कर्तार इत्यनल्पजल्पपरैः सामन्ताद्यैरुपेतो राजा राजपाटिकाव्याजेन तत्र ययौ यत्रास्ति पार्श्वबिंबम्। ततो * राजकुंजरः कुंजरादुत्तीर्य वामेयजिनबिम्बमानम्य सर्वजनसमक्षमित्याख्यत्-सामन्तादिजनाः सम्यक् । श्रूयतां * ध्यायतो मम ।। अमुं पार्थाभिधं नाथं । राज्यं प्राज्यमजायत ।। १।। ततः पुनरश्वसेनांगजं जिनं नत्वा तस्मिन्नेव * गजेऽधिरूढः शूरपालभूपालः सकलजनविस्मयं जनयन्नमानं दानं ददानः सोत्सवं प्रासादमासदत् । अस्मिन् के * क्षणे यक्षः प्रत्यक्षीभूयाऽभाषत-हंहो जना य एतस्य । नादेशं पालयिष्यति ।। तस्य प्राणापहं दंडं । करिष्यामि सही * न संशयः ।।१।। इत्युदीर्यादृशीभूते पुण्यजने सामन्ताद्यास्तं नवेंदुमिवानमन् । विमलश्रेष्ठिन्यपि स्वापराधक्षामणायागते * ४०७ प्रश्नो. rsona&Private MOnly www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy