________________
प्र.६२ उ.७७ पार्श्वनाथ प्रभावः
* मापतिरित्यचिन्तयत्-कह नाम तस्स पावं । चिंतिज्जइ आगयंमि कोमि ।। उप्पलदलसुकुमालो । जस्स घरे * * उल्लिओ हत्थो ।।१।। इति ध्यात्वा कृतज्ञशेखरः माधरः पौराधिपत्यदानेन पितृवद्विमल श्रेष्ठिनं सत्कृत्य *
व्यसृजत् । ततो राजा बहिस्तात्पार्श्वबिम्बं सोत्सवमानाय्य कारिताऽभिनवप्रासादे न्यवीविशत् । असाधयच्च सर्वामप्युर्वीम् । * अन्येद्युस्तत्पुरोद्याने समेतान् क्षेमंकराचार्यान् श्रुत्वा भूपस्तद्वंदनाय ययो, नत्यनन्तरं निविष्ट इमां * * देशनामश्रौषीत्-वित्तानुसारेण नरेण नित्य-मपि प्रदेयं वरपात्रदानम् ।। यतो युगान्तानिलकंपिताब्धि
समुच्छलद्वार्लहरीचलाश्रीः ।।१।। इति व्याख्यां श्रुत्वा नृपः प्रांजलिः पुनर्गुरून् विज्ञपयामास-निर्ममेश! मया * - पूर्व-भवे किं कर्म निर्ममे ।। येनात्र मेऽभवत्पूर्वं । कष्टं पश्चात्सुखादयः? ।। १।। भगवानप्युवाच-राजन् शृणु . * पुरा जन्म-न्यभूस्त्वं पोतने पुरे ।। नाम्ना धीरो गुणाधारो-ऽपि हि दारिद्मविद्रुतः ।।१।। यदुक्तं-जे जे * * गुणिणो जे जे य । माणिणो जे विवठ्ठविन्नाणा ।। दारिद्द रे वियक्खण । ताण तुमं साणुराओसि ।।१।। *
धनार्जनेच्छयान्येद्यु:दूरं देशान्तरं गतः ।। तत्राप्यनर्जयित्वार्थं । वलितः स्वपुरं प्रति ।।२।। अंतरा यान् वने र * क्वापि । भूलग्नवटपादपम् ।। वद्रुमिव बिल्वढे । दृष्ट्वा चेतस्यचिन्तयः ।।३।। यत्र त्रिपत्रकस्यापि । में * बिल्वस्यापि च भूगताः ।। वटपादा विलोक्यन्ते । ध्रुवं तत्र निधिः स्मृतः ।।४।। तत्रापि क्रियते क्षीर-परीक्षा *
तत्र चापि हि ।। रक्ते रत्नादि पीते रा । विशदे रजतं पुनः ।।५।। स्तोके स्तोकतरं ज्ञेयं । प्रचुरे प्रचुर पुनः ।।
प्रश्नो. सटीका ४०८ .
ersonal & Private use
www.jainelibrary.org