SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ राज्ञः * तत्परीक्षां करोमीति । गतो बिल्वद्रुमान्तिकम् ।।६।। क्षीरे विनिःसृते श्वेते । स्वल्पे तद्वटपादपम् ।। प्र.६२ अखनोद्यावता ताव-निरगाद्प्यटंककम् ।।७।। न मेऽस्ति पुण्यमधिकं । येन संप्राप्यते बहु ।। इति ध्यात्वा * उ.७७ तदादाय । त्वमगा निजपत्तनम् ।।८।। तत्र पार्थाऽर्हतश्चैत्ये । चातुर्मासकपर्वणि ।। पूजामाचरतो भव्या-नालोक्येति + पूर्वभवः व्यचिन्तयः ।।९।। अमी धन्या जना ये स्वं । धर्मस्थाने नियुञ्जते ।। मया पुनरधन्येन । न्यस्तो नार्थलवोऽपि । हि ।।१०।। तदिदानीमनेनैव । रूप्यटकेन पूजनम् ।। देवस्यास्य करोमीति । विभाव्य त्वं तथाकरोः ।।११।। अचिन्तयश्च यद्धर्मे । रूप्यदीनारकं मया || व्ययीकृत्य मधा स्वीयें-द्रियग्रामः प्रवंचितः ।।१२।। ततो ध्यातं पुनरिति । वृथाचिन्ति मया हि यत् ।। धर्मे नियुज्यते तस्य | पश्चात्तापो न युज्यते ।।१३।। तदेव वर्णनीय * स्वं । भवेद्यद्धर्मकर्मणि ।। निवेश्यतेऽन्यथाऽवश्यं । क्लेशाऽऽवेशाय च जायते ।।१४।। इति ध्यानपरो के * मृत्वा । क्रमात्त्वमिह पत्तने ।। उच्छिन्नवंशः समभूः । शूरपालेति नामतः ।।१५।। यत्त्वया रूप्यदीनारं । धर्मे * न्यस्य व्यधीयत ।। पश्चात्तापस्तेन जज्ञे । तवादौ दःखपद्धतिः ||१६|| पश्चान्मधा मया पश्चा-ताप * विनिर्मितः ।। इति चिन्तनतस्तेऽभू-दियं राज्येदिरा परा ।।१७।। तद्धर्मकर्मणि न्यस्य । स्वानुसारेण वैभवम् ।। * भाव एव हि कर्तव्यो । न कर्तव्यं विषीदनम् ।।१८।। तदाकर्ण्य जातजातिस्मृतिः क्षितिपतिरिति व्यजिज्ञपत् प्रश्नो. भगवन्नेवमेवेत-द्यत्पूज्यैर्विनिवेदितम् ।। मयाप्यतः परं कार्यं । दानं सत्पात्रवर्गके ।।१।। इत्यभिग्रहं गृहीत्वा र सटीका - गुरून् च नत्वा प्रासादमागतोऽनुदिनं दानादिपुण्यपरः प्रान्ते हरिनंदिपुत्रसाद्राज्यं कृत्वा नृपः स्वर्गमगात्, ४०९ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy